SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका-टोका प्रति०३ देवणां भवस्थितिमाननिरूपणम् ४३५ भूमिज स्त्रीत्वेनोत्पद्यते इति, भवति जघन्यतोऽन्तर्मुहूर्ताऽभ्यधिकदशवर्षसहस्रप्रमाणमन्तरमकर्मभूमिकस्त्रियाः पुनरकर्मभूमिकस्त्रीत्वे इति । 'उक्कोसेणं वणस्सइकालो'उत्कर्षेण वनस्पतिकालं यावदन्तरं भवत्यकर्म भूमिकस्निया इतिः। 'संहरणं पडुच्च जहन्नेणं अंतोमुहुत्त' संहरणं प्रतीत्य संहरणापेक्षया जघन्येनान्तर्मुहूर्तम् अकर्मभूमिकस्त्रिया अन्तरमकर्मभूमिकत्रीत्वस्य भवति अकर्मभूमिकस्त्रियाः कर्मभूमिषु संहृत्य अन्तर्मुहूर्तकालेन तथाविधबुद्धिवैपरी येन पुनरपि. अकर्मभूमावेव नयनाद् अन्तर्मुहूत्तप्रमाण एव कालोऽन्तरं भवतीति । 'उक्कोसेणं वणस्सइकालो' उत्कर्षण वनस्पतिकालोऽन्तरं भवति तावता कालेन कर्मभूमिषु उत्पत्तिवत् संहरणस्यापि नियमतो भावात् तथाहि-काचिदकर्मभूमिका स्त्री कर्मभूमौ संहृता, सा च स्वायु.क्षयानन्तरमनन्तकालं वनस्पत्यादिषु परिभ्रम्य पुनरपि अकर्मभूमौ समुत्पन्ना ततः केनापि संहृतेति भवति यथोक्तसंहरणस्योत्कृष्टकालभूमि में स्त्री रूप से उत्पन्न हो गई-तो ऐसी स्थिति में यहां पुनः अकर्मभूमि की मनुष्यस्त्री होने का अन्तर अन्तरर्मुहूर्त अधिक दस हजार वर्ष का कहा गया है । 'संहरणं पडुच्च जहन्ने अतोमहत्तं" संहरण की अपेक्षा लेकर जघन्य से अन्तर अन्तर्मुहूर्त का है और "उक्कोसेणं वणस्सइ कालो" उत्कृष्ट से अन्तर वनस्पति काल प्रमाण है क्योकि कर्मभूमि में उत्पत्ति की जैसा संहरण का भी नियम से इतने ही काल का सद्भाव होता है सहरण की अपेक्षा जघन्य एक अन्तर्मुहूर्त का अन्तर इस प्रकार से आता है कि कोई अकर्म भूमिक स्त्री संहत होकर कर्मभूमि में - लाई जावे और यहां एक अन्तर्मुहूर्त तक के काल में फिर विचार धारा के परिवर्तन हो जाने से वह वहीं ले जाई जावे, इस अपेक्षा से जघन्य एक अन्तर्मुहूत्त का अन्तर कहा गया है संहरण की अपेक्षा उत्कृष्ट अन्तर वनस्पति कालका इस प्रकार से आता है कि कोई अकर्मभूमिकी स्त्री कर्मभूमि में संहृत होकर आजावे और अपनी आयु के क्षय होने के बाद फिर वह अनन्त काल પણુથી ઉત્પન્ન થઈ જાય, તો આ સ્થિતિમાં અહિયાં ફરીથી અકર્મભૂમિની મનુષ્ય સ્ત્રી થવાનું भत२ मे मतभुत मधिसडत२ वर्ष ४थु छे “संहरणं पहुच्च जहण्णेणं अंतोमहत्तं " सरसनी अपेक्षाथी धन्यथा ये मतभुतनु मत२ छे. मने “उक्कोसेणं वर्णस्सइकालो" दृष्टया वनस्पति सुधीनु मत२ ४यु छ. उभ-मममूभिमा ५ત્તિની જેમ સંહરણ ને સદ્ભાવ પણ નિયમથી એટલા જ કાળને કહેલ છે. સંહરણની અપેક્ષાથી જઘન્યથી એક અંતર્મુહૂર્તનું અંતર આ પ્રમાણે થાય છે– કોઈ અકર્મભૂમિની શ્રી સંત થઈને એટલેકે હરણ થઈને કર્મભૂમિમાં લઈ આવવામાં આવે અને ત્યાં એક અતમુંહત સુધીના કાળમાં ફરી વિચારધારાનું પરિવર્તન થઈ જવાથી તે ત્યાં જ પાછી લઈજવામાં આવે આ અપેક્ષાથી જઘન્યથી એક અંતર્મુહૂર્તનું અંતર કહેવામાં આવેલ છે. સ હરણની અપેક્ષાથી ઉત્કૃષ્ટ અંતર વનસ્પતિકાળનું આવી રીતે આવે છે–કોઈ અકર્મભૂમિની સ્ત્રી કર્મભૂમિમાં ' સ હથઈને આર્વી જાય અને પોતાનું આયુષ્ય ક્ષયથયા પછી તે અંતરકાલ સુધી વનસ્પતિ વિગેરેમાં પરિભ્રમણ કરીને તે પછી ત્યાથી કેઈમા
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy