SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्रति० २ स्त्रीणामन्तरद्वारनिरूपणम् ४२९ सामान्यतो विशेषतश्च स्त्रीत्वस्यावस्थान कालमानं कथितं सम्प्रति - स्त्रीत्वस्यान्तरद्वारमाह - ' इत्थीणं भते !' इत्यादि, 2 मूलम् — 'इत्थीणं भंते! केवइयं कालमंतरं होइ, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंत कालं वणस्सइकालो, एवं सव्वासि तिरिक्खत्थीणं । मणुस्सित्थीए खेत्तं पडच्च जहन्नेणं अंतो मुहुत्तं उक्कोसेणं वणस्सइकालो, धम्मचरणं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अणतं कालं जाव अवड्डपोग्गलपरियटं देसूणं, एवं जाव पुव्वविदेहअवरविदेहियाओ । अकम्म भूमिगमणुस्सित्थीणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जम्मणं पडुच्च जहन्नेणं दसवास सहस्साईं अंतोमुहुत्तमम्भहियाई उक्कोसेणं वणस्सइकालो, संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइ कालो, एवं जाव अंतरदीवि याओ । देवित्थीणं सव्वासि जहन्नेणं अतो मुहुत्तं उक्कोसेणं वणस्सइ कालो ॥ सू० ५ ॥ छाया - स्त्रीणां भदन्त ! कियन्तं कालमन्तरं भवति ? गौतम । जघन्येनान्तर्मुहूर्त - मुत्कर्षेणानन्तं कालं वनस्पतिकालः । एवं सर्वासां तिर्यक्त्रीणाम् । मनुष्य स्त्रिया क्षेत्रं प्रतीत्य जघन्ये नान्तर्मुहूर्तम् उत्कर्षेण वनस्पतिकालः, धर्मचरणं प्रतीत्य जघन्येन एक समयमुत्कर्षेणानन्तं कालं यावद् अपापुद्गलपरावर्त देशोनम् । एव यावद् पूर्ववैदेह्य परवैदेह्यः । अकर्मभूमि मनुष्य स्त्रीणां भदन्त । कियन्तं कालमन्तरं भवति ? गौतम ! जन्म प्रतीत्य जघन्येन दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि उत्कर्षेण वनस्पतिकालः, संहरणं प्रतीत्य जघम्येन अन्तर्मुहूर्तमुत्कर्षेण वनस्पतिकालः, एवं यावदन्तरद्वीपिकाः । देवस्त्रीणां सर्वासां नघन्येनान्तर्मुहूर्तमुत्कर्षेण वनस्पतिकालः ||सू०५|| समान्य विशेष रूप से स्त्रीत्व के अवस्थान काल प्रमाण प्रकट करके पत्र इनके अन्तरद्वार का सूत्रकार कथन करते हैं— ' इत्थीणं भंते ! केवइयं कालमंतरं होई ?” इत्यादि । સામાન્ય અને વિશેષ પ્રકારથી સ્રીપણાના અવસ્થાનકાળનું પ્રમાણુ ખતાવીને હવે सूत्रभर तेयाना अ ंतरद्वार उथन रे छे. "इत्थीणं भंते ! केवइयं कालमंतरं होई" त्याहि
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy