SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७४ जीवाभिगमसूत्रे इति 'तं जहा' तथथा - 'सोहम्मकप्पवेमाणिय देवित्थीओ' सौधर्मकल्प वैमानिकदेवस्त्रियः 'ईसाण कप्पवेमाणिय देवत्थीओ ईशानकल्पवैमानिकदेवस्त्रियः ततः परं देवीनामुत्पत्तेरभावात् । उपसंहरति--'से त्तं वेमाणियदेवित्थीओ' ता एता वैमानिकदेवस्त्रियो निरूपिता इति ॥ | सू० १ || सम्प्रति स्त्रीणां भवस्थितिमानप्रतिपादनायाह- 'इत्थीणं' इत्यादि, मूलम् - इत्थीण भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! एगेणं आएसेणं जहन्नेणं अंतोसुहुत्त उक्कोसेणं पणपन्नं पलिओ - माई, एगेणं आएसेणं जहन्नेणं अंतोमुहुत्तं, उकोसेणं णवपलिओ माई, एगेणं आएसेणं अतोमुहुत्तं, उक्कोसेणं सत्त पलिओ माई, एगेणं आएसेणं जहनेणं अंतो मुद्दत्तं उक्कोसेणं पण्णासं पलिओ माई ॥ तिरिक्खजोणित्थीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं तिष्णि पलिओ माई । जलयतिरिक्खजोणि त्थी भंते! केवइथं कालं ठिई पन्नता गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी | च उपयथलयरतिक्खिजोणित्थीणं भंते ! केवइयं कालं टिई पन्नत्ता ? जहा तिरिक्खजोणित्थीणं ! गोयमा ! जहन्नेणं अंतो मुहुत्तं उक्कोसेणं तिणि पलिओ माई । उरपरिसप्पथलयरतिरिक्खजोणित्थीणं भंते ! केवइयं कालं ठिई पन्नता ? गोयमा ! जहनेणं अतोमुत्तं उक्कोसेणं पुव्वकोडी । एवं भुयपरिसम्पतिरिक्ख "तं जहा" जो इस प्रकार से है - 'सोहम्म कप्पवेमाणियदेवीत्थीओ ईसाणकप्पवेमाणिय देवि त्थीओ' सौधर्म कल्प वैमानिक देवस्त्रियां, और ईशान कल्प वैमानिक देवस्त्रियां इनसे आगे के देवलोकों में देवियों की उत्पत्ति नहीं होती है । " से त्तं वेमाणियदेवित्थीओ" इस प्रकार से ये दो प्रकार की वैमानिक देवस्त्रियां कही है || सू० १ ॥ स्त्रियो में अहारनी उस छे. "तं जहा" ते मे अरोमा प्रभाये छे. 'सोहम्मकप्पवेमा णिय देवित्थओ ईसाणकपवेमाणियदे वित्थीओ' सौधर्भ य वैभानि देवनी स्त्रियो અને ઈશાન કલ્પ વૈમાનિક દેવની સ્ત્રિયા આનાથી આગળના દેવલેાકેામાં વિચેશની ઉત્પત્તિ थती नथी. 'सेतं वेमाणियदेवित्थीओ' मा प्रभा मा से अमरनी वैभानि हेरेरानी શ્રિયાનું નિરૂપણ કર્યુ” છે. સૂ॰ ૧૫
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy