SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ गर्भव्युत्क्रान्तिकमनुष्यनिरूपणम् ३१५ ते एव कर्मभूमकाः 'अम्मभूमया' अकर्मभूमकाः अकर्मभूभ्यां जाता इत्यर्थ, एवं कर्म - कृषिवाणिज्यादि, मोक्षानुष्ठानं वा तादृश कर्मविकला भूमि विद्यते येषां ते अकर्म भूमास्ते एव अकर्मभूमकाः । 'अंतरदीवजा ' अन्तरद्वीपजाः, अत्र अन्तरशब्दो मध्यवाची तथा चान्तरे-लवण समुद्रस्य मध्ये येद्वीपा स्तेऽन्तरद्वीपा : अन्तर द्वीपे जाताः - समुत्पन्नाः ये ते अन्तरद्वीपजा मनुष्या इति ते एते त्रिप्रकारका गर्भजमनुष्याः । ' एवं मणुस्स भेदो भाणियन्वो' एवमुक्तप्रकारेण मनुष्याणां गर्भजानां भेदः - प्रकार ः भणितव्यो वक्तव्य, भत्र कुत्रत्यो मनुष्य भेदोऽत्र भणितव्यः : तत्राह - 'जहा पण्णवणाए तहा निरवसेसं भाणियन्त्र' यथा प्रज्ञापनायां गर्भजमनुष्यभेदाः कथितास्तथैव तेनैव रूपेण निरवशेषं यथा भवेत् तथा भणितव्यं वक्तव्यमिति । कियत्पर्यन्तं प्रज्ञापनाप्रकरणं वक्तव्यम् । तत्राह - ' जाव' इत्यादि, 'जाव छउत्थाय केवली य' यावत् छद्मस्थाश्च केवलिनश्चैतत्पर्यन्तं प्रज्ञापनाप्रकरणं वक्तव्यमिति । प्रज्ञापनाप्रकरणं च गर्भजमनुष्य सम्बन्धिकं प्रज्ञापनायामेव द्रष्टव्यम् । विस्तृतत्वान्नात्र विविकर्म हैं जिन जीवो की ऐसे कर्मों की प्रधानतावाली भूमि है वे कर्मभूमिक मनुष्य है । कर्मभूमि के सिवाय जो अकर्म भूमि में उत्पन्न हुए है वे जीव व्यकर्म भूमक है अकर्म भूमि में कृषि वाणिज्यादि रूप कर्म अथवा मुक्ति प्राप्ति के योग्य कर्म नहीं होता है । अन्तर शब्द मध्यवाची है। तथा च अन्तर में - लवणसमुद्र के मध्य में जो द्वीप हैं वे अन्तरद्वीप हैं इन अन्तरद्वीपों में जो मनुष्य उत्पन्न हुए हैं वे अन्तरद्वीपज है । इस प्रकार से गर्भज मनुष्य ३ तीन प्रकार के होते हैं "एवं मणुस्स भेदो-भाणियच्चो" इस प्रकार से गर्भज मनुष्यों के भेद " जहा पण्णवणाए तहा निरवसेसं भाणियन्त्र" जैसे कि वे प्रज्ञापनासूत्र में कहे गये है वैसे ही यहां संपूर्ण रूप से कह लेना चाहिए यावत् "छउमत्था य केवली य" यावत् वे छमस्थ और केवली होते हैं इस प्रज्ञापना सूत्र के प्रकरण तक प्रज्ञापना सूत्र का गर्भजमनुष्य संबन्धी प्रकरण वहीं प्रज्ञापना મેક્ષ પ્રાપ્તિ માટે જે અનુષ્ઠાન-આરાધના છે તે કમ છે. આવા કર્મની પ્રધાનતાવાળી જે જીવાની ભૂમિ છે, તે કમ ભૂમિજ મનુષ્ય છે. કમભૂમિના શિવાય જેએ અકમ ભૂમિમાં ઉત્પન્ન થયા છે. તે જીવા અકમ ભૂમિજ કહેવાય છે. એક ભૂમિમાં કૃષિ-વાણિજય રૂપ કમ, અથવા મુક્તિ પ્રાપ્ત કરવાને ચૈન્ય કમ ના અભાવ હોય છે. અંતર શબ્દ મધ્ય વાચક છે. અંતરમાં એટલે કે-લવણુસમુદ્રની મધ્યમાં જે દ્વીપા છે, તે અ`તરદ્વીપ કહેવાચ છે, આવા -અંતરદ્વીપામાં જે મનુષ્ચા ઉત્પન્ન થાય છે. તે અ’તદ્વીપજ કહેવાય છે, આ રીતે मनुष्यो यु अारना होय छे. "एवं मणुस्ल मेदो भाणियव्वो" या प्रभा गर्भ मनुष्योना हो "जहा पण्णवणाप तहा निरवसेसं भाणियन्वं" ने प्रभा प्रज्ञाપના સૂત્રમા કહેલ છે, એજ પ્રમાણે સંપૂર્ણ રીતનુ કથન અહિયા પણ સમજી લેવુ', યાવત્ "छउत्थाय केवली य" तेथेो छद्मस्थ भने ठेवली होय छे. प्रज्ञायना सूत्रना था उथन પુત પ્રજ્ઞાપના સૂત્રનું ગભ જ મનુષ્ય સબંધી પ્રકરણ ત્યાં પ્રજ્ઞાપના સૂત્રમાં જોઈ લેવું,
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy