SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ गर्भात जलचरजीवनिरूपणम् २८९ L प्रमेयोप्रतिका टीका प्रति० १ सहस्रारपर्यन्तेभ्यः सौधर्मेशानसनत्कुमार माहेन्द्र ब्रह्मलान्तक महाशुकसह स्सरित्यष्टभ्यो देवेभ्य आगतानां जीवानां गर्भव्युत्क्रान्तिजलचरेषु उपपातो भवति, ततः परमानतप्राणतादिदेवानामत्रोत्पातः, ततः परस्परदेवेषु प्रतिषेधो ज्ञातव्यः, इति उपपातद्वारम् ॥१९॥ स्थितिद्वारे - 'ठिई जहण्णेणं अतो मुहुतं' जलचरजीवानां स्थितिः आयुष्यकालो जघन्येनान्तमुहूर्त्तं भवति । 'उक्कोसेणं पुन्नकोडी' उत्कर्षेण पूर्वकोटिप्रमाणा भवतीति स्थितिद्वारम् ॥ समवहतद्वारे - दुविहा वि मरंति' द्विविधा अपि म्रियन्ते जलचरजीवाः मारणान्तिकसमुवातेन समवता अपि म्रियन्ते असमवहता अपि म्रियन्ते इति समवहतद्वारम् ॥२१॥ ध्यवनद्वारे—‘अणंतरं उच्चट्टित्ता नेरइएस जाव अहे सत्तमा' जलचरजीवा जलचरेभ्य उद्धृत्य चतसृष्वपि गतिषु गच्छन्ति तत्र यदि नैरयिकेषु गच्छन्ति तदा रत्नप्रभात आरभ्य यावदधः अर्थात् सौधर्म १, ईशान २, सनत्कुमार ३, माहेन्द्र ४, ब्रह्म ५, लान्तक ६, महाशुक्र और ७, सहस्रार ८, इन आठ देवलोको के देवो में से इनका उत्पाद होता है आगे के मानत प्राणत आदि देवलोकों के देवों में से नहीं होता क्योंकि आगे के देवों से इनका उत्पाद होना निषिद्ध कहा गया है । स्थितिद्वार में -- ठिई जहन्नेणं अंतो मुहुसं" इन जलचर जीवों की स्थिति जघन्य से एक अन्तर्मुहूर्त की होती है और " उक्कोसेणं पुव्वकोडी " उत्कृष्ट से एक पूर्वकोटि की होती है । ये "दुविहा वि मरंति” दोनों प्रकार से-मारणान्तिक समुद्भत से समवहत होकर भी और नहीं समवहत होकर भी मरते हैं । *यवन द्वार में - "अनंतरं उच्चट्टित्ता नेरइएसु जाव असत्तमाए" ये गर्भज नलचर जीव जब जलचर जीव की पर्याय से उदवृत होकर यदि ये नैरयिकों में जन्म लेते हैं तो प्रथम તેમના ઉત્પાત થાય છે, તેા સૌધમ દેવલાકથી લઇને સહુસાર દેવલાકસુધી અર્થાત્ સૌધમ ૧ ईशान २, सनत्कुभार 3, भाडेन्द्र ४, ब्रह्म ५, सान्त ६, महाशु ७, भने सहखार ८, આ આઠ દૈવલેાકના દેવામાંથી તેમના ઉત્પાત થાય છે તેથી આગળના એટલે કે આનત, પ્રાદ્યુત વિગેરે દેવલાકમાંથી તેમના ઉત્પાત થતા નથી કેમકે-ઉપર કહેલ સૌધમ થી સહુઆર દેવલાકની માગળના દેલેાકમાંથી તેમની ઉત્પત્તિના નિષેધ કરેલ છે. સ્થિતિદ્વારમાં "ठिई नहणेणं अंतोमुहुतं" मा सयर भुवानी स्थिति धन्यथी मे अतभुतनी हाय छे भने "उकोसेणं पुन्नकोडी" उत्सृष्टया गोड पूर्व अटीनी होय छे " दुविहा वि मरेति" તેએ મારણાન્તિક સમુદ્દાત થી સમવત થઇને અને સમવહત. થયા વિના એમ બન્ને પ્રકારથી મરે છે. એટલે કે મારણાન્તિક સમુદ્ઘાતથી આઘાત પ્રાપ્ત કરીને પણ મરે છે, અને આઘાત પ્રાપ્ત કર્યા વિના પણ મરે છે, य्यवनद्वारभां–“अणंतरं उव्वट्टित्ता नेरइण्सु नाव अहे सत्तमा" मा गलन सेयर જીવ જ્યારે જલચર પર્યાયથી ઉવૃત્ત થઇને એટલે કે તેમાંથી નીકળીને જો તેઓ નૈરિયકામાં જન્મ ધારણ કરે છે, તા પહેલી પૃથ્વીથી લઈને સાતમી પૃથ્વી સુધીના નૈરિયેકેમાં જન્મ ३७
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy