SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ૨૭૨ जीवाभिगमस्ते तदेव दर्शयति-'णाणत्तं' इत्यादि, 'णाण' नानात्वं मेदः जलचरापेक्षया शरीरावगाहना स्थित्योः 'सरीरोगाहणा जहन्नेणं अंगुलासंखेज्जभार्ग' शरीरावगाहना खेचराणां जघन्ये. नाड्गुलासंख्येयभागम् 'उक्कोसेणं धणुपुहत्त' उत्कण धनुःपृथकत्वम् । द्विधनुरारभ्य नवधनुःपर्यन्तम् । 'ठिई जहन्नेणं अंतोमुहत्तं' स्थितिः-मायुष्यकालो जघन्येनान्तमुहर्तम् 'ठिई उक्कोसेणं वायत्तरि वाससहस्साई' खेचराणामुत्कर्षेण स्थितिः-आयुष्यकालः द्वासप्तति वर्ष सहस्राणि । अवगाहनास्थित्यो विपये यथाक्रम गाथाद्वयं दर्शयति 'जोयण सहस्स गाउय, पुदत्त तत्तो य जोयणपुहत्तो। दोण्डंपि धणुपुहत्तं समुच्छिमविययपक्खी णं ॥१॥ समुच्छपुन्चकोडी चउरासीई भवे सहस्साई । ते वण्णा वायाला वावत्तरि मेव पक्खी णं ॥२॥ व्याख्या-संमूर्छिमानां जलचराणा मुत्कृष्टा शरीरावगाहना योजनसहनप्रमाणा भवति संमूर्छिमानां चतुष्पदानां गव्यूतपृथक्त्वं भवति, तत उरःपरिसर्पाणामुत्कृष्टा शरीरावगाहना योजनजहन्नेणं अंगुलासखेज्जइभाग, उक्कोसेणं धणुपुहुत्तं' यहाँ नानात्व-भेद इस प्रकार से है-शरीरावगाहना जघन्य से अंगुल के असल्यातवें भाग प्रमाण है और उत्कृष्ट से धनुष पृथ्क्त्व है-दो धनुप से लेकर ९ नौ धतुप तक है 'ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वायत्तरि वाससहस्साई' स्थिति इसकी जघन्य से एक अन्तर्मुहर्त की है और उत्कृष्ट से वहत्तर हजार वर्ष की है । इस विषय में-दो गाथाएँ 'जोयणसहस्स' इत्यादि । 'संमुच्छ पुव्यकोडी' इत्यादि । इनकी व्याख्या-संमूच्छिम जलचर जीवों की उत्कृष्ट से शरीरावगाहना एक हजार योजन की होती है । संमूर्छिम चतुष्पदों की उत्कृને પ્રકરણ કરતાં આ પ્રકરણમાં જે ભિન્ન પડ્યું છે, તે તેના શરીરદાર અવગાહના દ્વારમાં भने स्थिति द्वारमा छ २ मा प्रभाव छ.-"णाणत्सरीरोगाहणा जहन्नेणं अगुलासंखेज्जभागं उफ्कोसेणं घणुपुहुत्त" माडियां नानात्व- पारमा प्रभारी छ. मा पक्षिચેના શરીરની અવગાહના જઘન્યથી આગળના અસંખ્યાતમાં ભાગ પ્રમાણની છે અને थी धनुष्थ व छ मेट -से धनुषथी २ नव धनुष सुधानी छ. "ठिई जहपणेणं अतो मुहुत्त उपकोसेण थापत्तरि वाससहस्साई भनी स्थिति धन्यथी मे मत. મુંહતની છે, અને ઉત્કૃષ્ટથી તેરહજાર વર્ષની છે. આ સ બ ધમાં બે ગાથાઓ નીચે प्रभारीनी ४उस 2-जोयणसहस्स" त्याहि "संमुग्छपुव्वकोडी" त्याहि तनी व्याभ्या આ પ્રમાણે છે. –સ મૂર્ણિમ જલચરજીના શરીરની અવગાહના ઉત્કૃષ્ટથી એક હજાર એજનની હાય છે સ મૂરિષ્ઠમ ચતુષ્પદેની અવગાહના ગભૂત પૃથકૃત્વ હોય છે. ઉર પરિસર્પોની
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy