SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २५८ जीवाभिगमसूत्रे अंगुलं पि अंगुलपुहुत्तया वि विहत्धि पि-विहत्थिपुहुत्तया वि स्यणि पि-रयणिपुहुत्तया वि कुच्छि पि कुच्छिपुहुत्तया वि धणुहं पि धणुहपुहुत्तया वि गाउयं पि गाउयघुहुत्तया वि 'जोयणं पि जोयणपुहुत्तया वि जोयणसयं पि जोयणसयपुहुत्तया वि ते णं थले जले जाया जले वि चरंति ते णस्थि इह' वाहिरएस दीवसमुद्देसु हवंति जे यावन्ने तहप्पगारा" अथ के ते महोरगा, महोरगा अनेकविधाः प्रज्ञप्ताः तद्यथा-सन्त्येकके अङ्गुलमपि अगुलपृथकूत्वका अपि वितस्तिरपि वितस्तिपृथक्त्वका अपि रनिरपि रत्निपृथक्त्वका अपि, कुक्षिरपि कुक्षिपृथक्त्वका अपि घनुरपि धनु पृथक्त्वका अपि, गव्यूतमपि गव्यूतपृथक्त्वका अपि योजनमपि योजनपृथक्त्वका अपि, योजनशतमपि योजनशतपृथक्त्वका अपि, ते खलु स्थले जले जाताः जलेऽपि चर्रान्त, ते न सन्तीह, बाह्येषु द्वीपसमुद्रेपु भवन्ति, ये चान्ये तथाप्रकाराः, ते एते महोरगा इतिच्छाया । अथ व्याख्या 'से कि त महोरगा' अथ के ते महोरगाः, उत्तरयति-'महोरगा अणेग विहा पन्नत्ता' महोरगा:-अनेकविधा:-अनेकप्रकारकाः प्रज्ञप्ताः- कथिताः, महान्तश्च ते उरगा इति... महोरगाः, विशालकायसर्पाहत्यर्थः, तेपामनेकत्वं दर्शयति-तं जहा' तद्यथा-'अत्थेगइया अंगुलं पि' अस्त्येकके अंगुलमपि केचन महोरगा इत्थंभूता ये अंगुलमपि अंगुलं यावदपि प्रमाणेन, अत्र 'अपि' शब्देन अंगुलप्रमाणात्-केचिन्न्यूना अपि भवन्तीति भावः, अंगुलप्रमाणा अपि इत्यर्थः, शरीरा अब महोरग का वर्णन करते हैं-"से कि तं महोरगा" इत्यादि । “से कि त महो. रगा" हे भदन्त ! महोरग कितने प्रकार के कहे गये हैं ? उत्तर में प्रभु कहते हैं -"महोरगा जहा पण्णवणाए" हे गौतम ! प्रज्ञापना में महोरंगों का भेद द्वारा जैसा-निरूपण किया गया है वैसा ही वह यहा पर भी कर लेना चाहिये । प्रज्ञापना का वह प्रकरण टीका में दिया गया है उसका अर्थ हम प्रकार से है- - गौतम ने जब प्रभु से ऐसा पूछा कि हे भदन्त ! महोरग-कितने प्रकार के है ? तथा- इनका स्वरूप क्या है ? उत्तर-में प्रभु कहते है- हे गौतम ! महोरग अनेक प्रकार के हैं, बडे बडे जो सांप हैं उनका नाम महोरग हैं। इनका शरीर बहुत ही विशाल होता हैं । इनमें कितने महोरग ऐसे होते है जो एक अङ्गुल की अवगाहना वाले होते हैं। यहां व सत्रा२ भा२२५ सपनु पनि ४२ छ. तमा गौतमपाभी पूछे छे - "से कि तं महोरगा" भगवन् महा सना खा लेह छे १ 241 प्रश्नना उत्तरमा अजीतमयामीन -"महोरगा जहा पण्णवणाप" ॐ गौतम ! प्रज्ञापना सूत्रमा મહેરોના ભેદ બતાવતા જે પ્રમાણેનું નિરૂપણ કરેલ છે એ પ્રમાણે તે સઘળું નિરૂપણ અહિયાં સમજી લેવું પ્રજ્ઞાપના સૂત્રનું તે પ્રકરણ ટીકામાં આપવામાં આવેલ છે તેને અર્થ આ પ્રમાણે છે –ગીતામવામી એ જયારે પ્રભુને એવું પૂછ્યું કે હે ભગવન મહેર કેટલા પ્રકારના છે ? તથા તેનું શું સ્વરૂપ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે હે ગૌતમ ! મહારગે અનેક પ્રકારના હોય છે. મોટામાં મોટા જે સર્પો હોય છે, તેને મહારગો કહેવાય છે. તેઓને શરીરે ઘણુ જ વિશાળ હોય છે. તે પૈકી કેટલાક મહારગે એવા હોય
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy