SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 3 shrrrrater der प्रति० १ स्थलचरपरिसर्पसंमूच्छिम पं० ति० जीवनिरूपणम् २५३ 'उरपरिसप्पमुच्छिमा चउन्विहा पन्नत्ता' उरः परिसर्पसं मूच्छिमाश्चतुर्विधा चतुप्रकारका : " प्रज्ञप्ताः- कथिताः । चतुर्भेदान् दर्शयति- 'तं जहा' इत्यादि 'तं जहा' तद्यथा - 'अहो अयगरा आसा लिया महोरगा' अहयः - सर्पविशेषाः, अजगराः - स्थूलकायाः सर्पविशेषाः, भासालिकाःसर्पविशेषा एव, महोरगा अपि सर्पविशेषा एवेति । महेः स्वरूपं भेदं च ज्ञातुं प्रश्नयन्नाह - 'से किं तं' इत्यादि, 'से किं तं अही' अथ के ते अहयः ? इति प्रश्नः, उत्तरयति - ' अही दुवा पन्नत्ता' यो द्विविधाः - द्विप्रकारकाः प्रज्ञताः कथिताः, द्वैविध्यं दर्शयति- 'तं जहा ' इत्यादि, 'तं जहा' तद्यथा 'दव्वीकरा मउलिणीय' दर्वीकराः मुकुलिनश्च तत्र दर्वी - फणा तत्करणशीला ये ते दर्जीकराः, तथा मुकुलम् फणाविरहयोग्या शरीरावयवविशेषाकृतिः साविद्यते येषां ते मुकुलिनः फणाकरणशक्तिरहिता इत्यर्थः । 'से किं तं दव्वीकरा' अथ के तेदवकरा इति - प्रश्नः, उत्तरयति - 'दव्वीकरा अणेगविद्या पन्नत्ता' दर्वीकराः सर्पा अनेकविधा:अनेकप्रकारकाः प्रज्ञप्ताः- कथिताः, अनेकमेदं दर्शयति- 'तं जहा' इत्यादि, 'तं जहा ' तथथा - 'आसीवसा जाव सेत्तं दध्वीकरा' आशीविषा यावत् ते एते दवकराः अत्र यावत्पदेन निक जीव कितने प्रकार के होते है ? उत्तर - में प्रभु कहते हैं- "उरपरिसप्पसमुच्छिमाउव्वा पन्नत्ता" हे गौतम । उरः परिसर्पसंमूच्छिमतिर्यग्योनिक जीव चार प्रकार के कहे गये हैं- "तं जहा " वे उनके चार प्रकार ये हैं- "अही, अयगरा, आसालिया, महोरगा" अहि- सर्पविशेष, अजगर - स्थूल शरीर वाले सर्प विशेष, भासालिक - सर्प विशेष और महोरग " से किं तं अही" हे भदन्त ! सर्पविशेष रूप जो अहि हैं वे कितने प्रकार के होते हैं ? "अही दुविहा पन्नता" हे गौतम! सर्पविशेष रूप अहि दो प्रकार के होते है । "तं जहा " जैसे " दव्वीकरा मउलिणो य" दर्वीकर और मुकुली इनमें जिनको फणा होती है वे दर्दीकर और जिनको फणा नहीं होती हैं वे मुकुली हैं । “से किं तं दव्वीकरा" हे भदन्त | दर्वीकर सर्प के कितने भेद है ? " दव्वीकरा अणेगविहा पन्नत्ता " हे गौतम ! दर्वीकर के अनेक भेद है । "तं जहा " जैसे -- "आसीविसा जाव से तं दव्त्रीજિંદા વળત્તા હૈ ગૌતમ ! ઉર:પરિસસભૂમિતિય ચૈાનિક જીવા ચાર પ્રકારના હાય છે "तं जहा " ते यार प्रहारे। आा प्रभा छे, “अही, अयगरा, आसालिया, महोरगा" डिसर्पविशेष मनगर, स्थूल शरीरवाणे सर्प विशेष मासादि-सर्प विशेष, भने महोरग, "से किं तं अही" ભગવન્ સવિશેષમાં જે અહિ નામના સપ છે, તે કેટલા પ્રકારના હોય छे ? " अही दुविहा पण्णत्ता" हे गौतम! सर्पविशेष३५ सही मे अक्षरना होय " 'तं. महा" ते या प्रमाणे छे. "दव्वीकरा, मउलीणाय" मे हवी १२ मनें मील भुठुसी, तेमां જેઓને કુણા હાય છે તેઓ નવી કર કહેવાય છે. અને જેમને કણા હાતી નથી તેએ મુકુલી वाय छे. "से किं तं दव्वीकरा" हे भगवन् हवी र सर्पना डेटला लेहो उडेला है ? "Goatna अणेगविद्या पण्णत्ता" हे गौतम ! हवीर अडि भने अझरना डाय छे.. "तं जहा " ते भा प्रभा छे, 'आसीविला जाव सेचं दव्वीकरा" मासीविष विगेरे 1 E
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy