SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१० जीवाभिगमसूत्रे प्रमाणा सा चोपपातकाले ज्ञातव्या तथा प्रयत्नभावात्, 'उक्कोसेणं पंचधणुसयाई' उत्कर्षेण सा शरीरावगाहना पञ्चधनु. शतानि । इदञ्चोत्कर्षतः प्रमाणं सप्तम पृथिवीमधिकृत्य ज्ञातव्यम्, प्रतिपृथिव्युत्कृष्टाऽवगाहना प्रमाणं त्वेवं ज्ञातव्यम् (१) प्रथमपृथिव्यां षड्गुलाधिकानि पादोनाष्टधनूंषि (२) द्वितीय पृथिव्यां सार्द्धपञ्चदशधनूंषि । ( ३ ) तृतीयस्यां सपादैकत्रिंशद्धनूंषि । (४) चतुर्थ्यां सार्द्धद्वाषष्टिः धनूपि । (५) पञ्चम्यां सपादशतधनूंषि । ( ६ ) षष्ठ्यां सार्द्वद्विशतधनूंषि । (७) सप्तम्यां पञ्चधनुःशतानीति सूत्रे प्रोक्तमेव । नैरयिकाणां भवधारणीयशरीरस्योत्कृष्टावगाहनाकोष्टकमिदम् पृथिवीस या ५ ६ 11111 | | | धनु प्रमाणम् १५ ॥ १२अं. ३१। ६२॥ १२५ २५० ५०० 'तत्थ णं जा सा उत्तरवेउच्चिया सा जहन्नेणं अंगुलस्स संखेज्जइभाग' तत्र द्वयोरवगाहनयोर्मध्ये या सा उत्तरवैक्रयिकी द्वितीयावगाहना सा जघन्येनाङ्गुलस्य संख्येयभागप्रमाणा ३ ४ ७ 1 होती है । और " उक्कोसेणं पंच धणुसयाई" उत्कृष्ट से पांच सौ धनुष प्रमाण होती है । जघन्य अवगाहना उपपातकाल में होती है । और उत्कृष्ट अवगाहना सप्तम पृथिवी में होती है । हरएक पृथिवीगत नैरयिक जीवों की भवधारणीय शरीर की उत्कृष्ट अवगाहना का प्रमाण इस प्रकार है-प्रथमपृथिवी में नैरयिकों की उत्कृष्ट अवगाहना पौने आठ धनुष और छह अंगुल को होती है |१| दूसरी पृथिवी में साढा पन्द्रह धनुष और बारह अंगुल की होती है २, तीसरी पृथिवी में सवाइकतीस धनुष की होती है ३, चौथी पृथिवी में साडाबासठ धनुष की होती है ४, पांचवीं पृथिवी में सवासौ धनुष की होती है ५, छठी पृथिवी में ढाई सौधनुष की होती है ६, और सातवीं पृथिवी में पांचसौ धनुष की होती है जो सूत्र ही कही गई ७, " तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं " वाणी होय छे, मने “उक्कोसेणं पंच घणुसयाई” उद्धृष्टथी पायसेो धनुष प्रभाणुवाजी હાય છે જ ધન્ય અવગાહના ઉપપાત કાળમાં હોય છે. અને ઉત્કૃષ્ટ અવગાહના સાતમી પૃથ્વીમા હોય છે. દરેક પૃથ્વીમાં રહેલ નૈરકિ જીવાની ભવધારણીય શરીરની ઉત્કૃષ્ટ અવગાહનાનું પ્રમાણુ આ પ્રમાણે છે-પ્રથમ પૃથ્વીમાં નૈરયિકાની ઉત્કૃષ્ટ અવગાહના પાણા આ ધનુષ અને છ આગળની હોય છે. ૧ા ખીજી પૃથ્વીમા સાડા પંદર ધનુષ અને ખાર આગળની હાય છે ારા ત્રીજી પૃથ્વીમાં સવા એકત્રીસ ધનુષની ડાય છે. પણ ચેાથી પૃથ્વીમાં સાડા બાસઠ ધનુષની હોય છે. ૪ા પાંચમી પૃથ્વીમા સવાસેા ધનુષની ડાય છે, પ, છઠ્ઠી પૃથ્વીમાં અઢીસા ધનુષની હાય ૬ા અને સાતમી પૃથ્વીમા પાંચસે ધનુષની હાય છે. કે જે સૂત્રમાજ કહી દે. ' तत्थ णं जा सा उत्तरवेउब्विया सा जहणणेणं मंगुलस्स संखेज्जइभागं" उत्तरवैटियिडी शरीरावगाहना धन्यथी आगणना संख्या
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy