SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०२ जीवाभिगमसूत्रे जाव गोमयकीडा, अन्धिकाः पुत्रिका यावद् गोमयकीटाः, अत्र यावत्पदेन-प्रज्ञापनोक्ताः सर्वे ग्राह्याः, तथाहि-गाथा-'अंधियपुत्तियमच्छिय-मसगा कीडे तहा पयंगे य। ___ ढंकुणकुक्कडकुक्कुह, नंदावत्तेय सिंगिरडे ॥१॥ पत्ता नीलपत्ता लोहियपत्ता हालिद्दपत्ता सुक्किल्लपत्ता चित्तपक्खा विचित्तपक्खा ओहंजलिया जलचरिया गम्भीरा णीलिया तंतवा अच्छिरोडा अच्छि पेहा सारंगा नेउरा दोला भमरा भरिली जरुला तोहा विच्छुया पत्तविच्छया छाणविच्छ्या जलविच्छुया पियं गाला कणगा' एतदन्तानां प्रज्ञापनोक्तानां संग्रहो भवति, तत्र 'मच्छिया' मक्षिकाः मशकाः कोटाः पतङ्गाः ,कुणाः कुक्कुटाः कुक्कुटाः नन्दावर्ताः सिंगिरिटाः कृष्णपत्राः नीलपत्राः हारिद्रपत्राः शुक्लपत्राः चित्रपक्षा. विचित्रपक्षाः ओघाञ्जलिकाः जलचारिकाः गम्भीराः नीलिकाः तंतवाः अक्षिरोडाः अक्षि प्रेक्षाः सारंगाः, नूपुराः, दोलाः भ्रमराः भरिलयःजरुला तोट्टाः वृश्चिकाः पत्रवृश्चिकाः गोमयवृश्चिकाः जलवृश्चिका प्रियङ्गलाकनकाः, इति, यथादेशमवगन्तव्याः । 'जे यावन्ने तहप्पगारा' ये चान्ये तथा प्रकारा:-अन्धिकादिजीवसदृशाः अन्धिकादिजीवभिन्नाश्च ते सर्वे चतुरिन्द्रिया ज्ञातव्या इति । 'ते समासओ दुविहा पन्नत्ता' ते उपर्युक्ताश्चतुरिन्द्रियजीवाः समासतः-संक्षेपेण द्विविधाः द्विप्रकारकाः प्रज्ञप्ताः-कथिता. 'तं जहा' तद्यथा-'पज्जत्ता य अपज्जत्ता य' पर्याप्ताश्चापर्याप्ताश्चेति । सम्प्रति-शरीरादिद्वारमधिकृत्य प्रश्नयन्नाह-'तेसि णं भंते' इत्यादि, 'तेसि णं भंते ? जीवाणं कइसरीरगा पन्नत्ता' तेषां चतुरिन्द्रियाणां खलु भदन्त ? जीवानां कति गरीराणि प्रज्ञयकीट यहां यावत्पद से-प्रज्ञापना का पाठ जान लेना चाहिये जो टीका में दिया गया हैअन्धिका पुत्रिका मक्षिका-मशक आदि गोमयकीट पर्यन्त के जीव जो प्रज्ञापना में कहे गये हैं वे सब चौइन्द्रियजीव हैं । इनमें कितनेक नाम तो अति स्पष्ट है और कितनेक नाम देश विदेश से जानने योग्य हैं। तथा इसी प्रकार के जो ओर भी जीव है वे तथा जो इनसे भिन्न है सब ही चौइन्द्रियजीव "समासओ दुविदा पन्नत्ता" सक्षेप से दो प्रकार के कहे गये हैं। "तं जहा” जैसे - "पज्जत्ता य अपज्जत्ता य" प्रर्याप्त और अपर्याप्त "तेसि ण मते ! जीवाणं कह सरीरगा पन्नत्ता" हे भदन्त ! इन चौइन्द्रियजीवों के कितने शरीर मा प्रभाय छे "अंधिया, पुत्तिया. जाव गोमयकीडा", मGिE1, पुत्रिी यावत् गमय કીડા અહિયાં યાવત્પદથી પ્રજ્ઞાપના સૂત્રમાં આ વિષયમા કહેલે પાઠ સમજી લે કે જે પાઠ સંસ્કૃત ટીકામાં આપવામાં આવેલ છે. અધિકા, પુત્રિકા, મક્ષિકા (માખી) મશક-મચ્છર વિગેરે ગોમય કીટ સુધીના છે કે જે પ્રજ્ઞાપના સૂત્રમાં કહેલા છે, તે બધા ચૌઇંદ્રિય . છે. તેમાં કેટલાક નામ ઘણું જ સ્પષ્ટ છે. અને કેટલાક નામે દેશ-વિદેશ થી સમજી લેવા. તથા આ પ્રમાણેના બીજ પણ જે જીવો છે, તે બધાજ ચૌઈદ્રિય જીવે છે બધા यौन्द्रिय ७३-"समासो दुविहा पण्णत्ता" सपथी मे प्रारना डाछे."तं जहा" ते मा प्रभाये समनपा "पज्जत्तगा य, अपज्जत्तगा य' पर्यालि मन अपर्यात "तेसि -
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy