SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र १ साधारणधनस्पतिकायिकजीवनरूपणम् १६५ स्पतिकायिकतया ज्ञातव्याः । ते आलुकादयः सर्वेऽपि साधारणशरीरवनस्पतिकायिकाः समासतः संक्षेपेण द्विविधा द्विप्रकारकाः प्रज्ञप्ताः - कथिताः । प्रकारद्वयं दर्शयति- 'तं जहा ' इत्यादि, 'तं जहा ' तद्यथा पज्जत्तगा य अपज्जत्तगा य' पर्याप्तकाश्चापर्याप्तकाश्च तत्र पर्याप्तिविशिष्टाः पर्याप्ताः तद्रहिता अपर्याप्तका इति । साधारणशरीरबादरवनस्पतिकायिकानां शरीरादिद्दारचिन्तनाय प्रश्नयन्नाह - 'तेसि णं' इत्यादि, 'तेसि णं' संते ! जीवाणं कइ सरीरंगा पन्नत्ता' तैषां साधारणशरीरवादरवनस्पतिकायिकानां स्खलु भदन्त ! जीवानां कति शरीराणि प्रज्ञप्तानीति प्रश्न', भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ' 'तओ सरीरगा पन्नता' त्रीणि शरीराणि प्रज्ञप्तानि– कथितानि, त्रैविध्यमेव दर्शयति 'तं जहा' इत्यादि, 'तं जहा ' तद्यथा'ओरालिए तेयए कम्मर ' औदारिकं तैजस कार्मणश्च शरीरत्रितयं भवत्येषामिति । ' तहेव जहा वायर पुढवीकाइयाणं' तथैव यथा चादरपृथिवीकायिकानां शरीरादिद्वाराणि यथा वादरपृथिवीकायिकजीवानां कथितानि तथैव - तेनैव रूपेण बादरवनस्पतिकायिकानामपि तानि सर्वाणि ये साधारण वनस्पतिकायिक सक्षेप से दो प्रकार के कहे गये है - "तं जहा " जो ऐसे है "पज्जन्तगा य अपज्जत्तगा य" एक पर्याप्तक और दूसरे अपर्याप्तक जो पर्याप्ति से युक्त होते हैं वे पर्याप्त और जो पर्याप्त नहीं होते है वे अपर्याप्तक हैं । 'तेसि णं भंते ! जीवाणं कइ सरीरगा पन्नत्ता हे भदन्त ! इन साधारण वनस्पतिकायिकों के कितने शरीर कहे हैं ? उत्तर में प्रभु कहते हैं- 'गोयमा ! तओ सरीरगा पन्नता' हे गौतम ! इन साधारण वनस्पतिकायिकों के तीन शरीर कहे गये हैं- 'तं जहा' जो इस प्रकार से है- ओरालिए, तेयए, कम्मए, औदारिक, तैजस और कार्मण “ तदेव जाव वायरपुढवीकाइयाणं” जिस प्रकार से शरीरादिद्वार बादर पृथिवीकायिकजीवो के प्रकरण में कहे गये है, उसी प्रकार से वे सब बादरवनस्पतिकायिको के भी कह लेना चाहिये यहां लेश्याद्वार में હોય તેપણુ સાધારણ વનસ્પતિકાયમાં ગ્રહણ કરીલેવા, આ સાધારણ વનસ્પતિકાયિક સ ક્ષે पथी मे अक्षरना महेला छे, 'तं जहा' भेमा प्रमाणे छे - 'पज्जत्तगा य अपज्जत्तगा य' मे પર્યાપ્તક અને બીજા અપર્યાપ્તક પર્યાતિથી યુક્ત જે હાયતે પર્યાપ્તક અને જે પર્યાપ્ત ન હોય जेटले पूरा पर्याप्त न होय ते पर्याप्त ' तेसिं णं भंते ! जीवाणं कह सरीरंगा पत्ता ' હે ભગવન્ આ સાધારણ વનસ્પતિકાયિકાને કેટલા શરીર હાય છે ? આ પ્રશ્નના ઉત્તરમાં अलु छे ! - 'गोयमा ! तो सरीरंगा पन्नत्ता' हे गौतम ? या साधारण वनस्पतिः अयि भना भायु अारना शरीरो डेला छे, 'तं जहा' ते मा प्रभाणे सभवा, 'ओरालिए, तेयप, कम्मए' मोहारि, तेरस, भने अर्भ 'तहेव जाव वायरपुढवीकाइयाणं' महर પૃથ્વીકાયિકાના પ્રકરણમાં ખાદરપૃથ્વીકાયિકાના શરીર વિગેરે દ્વારોતુ જે પ્રમાણે કથનકયુ* છે, એજ પ્રમાણે તે સઘળા દ્વારોનુ કથન આ ખાદરવનસ્પતિકાયિકાના સબંધમા પણ સમજી લેવા તાપ એ છે, કે અહિયાં લેશ્યાદ્વારમાં સાધારણુ શરીર માદર વનસ્પતિકાયિકાને
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy