SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे स्वावगाहतिलात्मिका भवति, तिलपर्पटिका नाम्ना कथञ्चिदेकरूपा च, तथाऽनयैव उपमया प्रत्येक शरीरिणां जीवानां शरीरसंघाताः कथञ्चिदेकरूपा पृथक्-पृथक् स्वस्वावगाहनावन्तश्च भवन्तीति ।।सू० १४ ॥ प्रत्येकवनस्पतिकायिका जीवा निरूपिताः, सम्प्रति साधारणवनस्पतिकायिकजीवान् प्रतिपादयितुमाह,- 'से किं तं साहारण.' इत्यादि, । मूलम्-'से किं तं साहारणसरीखायखणस्सइकाइया ! साहारणसरीखायखणस्सइकाइया अणेगविहा पन्नत्ता, तं जहा-आलुए मूलए सिंगवेरे हिरिलि सिरिलि सिस्सिरिलि किट्ठिया छिरिया छीरविरालिया कण्हकंदे वज्जकंदे सूरणकंदे खल्लूडे किमिरासि भद्दमोत्था हरिदा लोहिणी णीहू (थीरह) थिभुगा अस्सकण्णी सीहकण्णी सिउंढी मूसंढी जे यावन्ने तहप्पगारा ते समासओ दुविहा पन्नत्ता। तं जहा-पज्जत्तगा य । अपज्जत्तगा य । तेसि णं भंते ! जीवाणं कइ सरीरंगा पन्नत्ता। गोयमा ! तओ सरीरंगा पन्नत्ता, तं जहा ओरालिए तेयए कम्मए । तहेव जहा वायर पुढवीकाइयाणं, नवरं सरीरोगाहणा जहन्लेण अंगुलस्स असंखेज्जइभागं उक्कोसेणं साइरेगजोयणसहस्सं, सरीरमा अणित्थंथसंठिया। ठिई जहन्नेणं अंतोमुहत्तं, उक्कोसेणं दसवाससहस्साई जाव दुगइया तिआगइया परित्ता असंखेज्जाअपरित्ता अणंता पन्नत्ता समणाउसो! । से तं साहारणबायरवणस्सइ काइया । से तं वायर वणस्सइकाइया । से तं थावरा' ॥ सू० १५॥ ये प्रत्येक शरीरीअसंख्यात होते है । “से ते पत्तेयसरीरवायरवणस्सइकाइया" इस प्रकार से यहा तक ये प्रत्येक शरीर वाले बादर वनस्पतिकायिक जीव प्रतिपादित हुए है ।। सूत्र१३।। असंखेज्जा" । प्रत्येशरीर मस स्यात् डाय छ, “से तं पत्तेयसरीरवायरवणस्सह काइया" मा प्रमाणे मडि सुधीना मा प्रत्ये शरी२१ मा२ वनस्पतिय४ ७वानु પ્રતિપાદન કર્યુ છે, પસૂત્ર ૧૩
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy