SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ वनस्पतिकायिकानां शरीरादिद्वारनिरूपणम् १४९ ___ अथ के ते वादरवनस्पतिकायिकाः ? चादरवनस्पतिकायिका द्विविधाः प्रक्षप्ताः तद्यथा प्रत्येकशरीरवादरवनस्पतिकायिकाश्च साधारणशरीरवादरवनस्पतिकायिकाश्च । अथ के ते प्रत्येकशरीरवादरवनस्पतिकायिकाः ? प्रत्येकशरीरवादरवनस्पतिकायिकाः द्वादशविधाः प्रशप्ता. तद्यथा वृक्षा गुच्छा गुल्मा लताच वल्ल्यप्रच, पर्वगाश्चैव । तृणवलयहरितौषधिजल रुहकुणाश्च योद्धव्याः ॥ अथ के ते वृक्षाः ? वृक्षाः द्विविधाः प्रज्ञप्ताः, तद्यथा-एकास्थिकाश्म बहुवीजाश्च । अथ के ते एकास्थिकाः, एकास्थिका अनेका अनेकविधा प्राप्ताः, तद्यथा-निम्याघ्रजम्बु यावत् पुन्नागनागवृक्षाः श्रीपर्णी तथाऽशोकरच, ये चान्ये तथाप्रकाराः एतेषां मूलान्यपि असंख्येयजीवकानि, एवं कन्दाः स्कन्धाः त्वच शालाः प्रवालाः पत्राणि प्रत्येकजीवाः, पुष्पाण्यनेकजीवानि, फलानि एकास्थिकानि, ते एते एकास्थिकाः। अथ के ते वहुवोजीर, वहुवीजा अनेकविधाः प्रज्ञप्ता. तद्यथाआस्थिकतेन्दुक-उदुम्बरकपित्थामलकफनसदाडिमन्यग्रोधका कोदुम्बरीतिलकलकुच लोध्रा घव , ये चान्ये तथाप्रकाराः, एतेषां खलु मूलान्यपि असंख्येयजोवकाति यावत् फलानि वहुवीजकानि, ते पते बहुवीजकाः ते एते वृक्षाः । एवं यथा प्रज्ञापनायां तथा भणितव्यम् , यावत् ये चान्ये तथाप्रकाराः। ते पते कुहणा नानाविधसंस्थाना वृक्षाणा मेकजीषकानि पत्राणि । स्कन्धोऽपि एकजीव स्ताल सरलनारिमोलानाम् ॥१॥ यथा सकलसर्पपाणां प्रत्येकशरीरकाणां गाथा ॥२॥ यथा वा तिलशकुलिका० गाथा ॥३॥ ते पते प्रत्येकशरोरवादरवनस्पतिकायिका ॥ सू० १४ ॥ टीका-'से किं तं वणस्सइकाइया' अथ के ते वनस्पतिकायिकाः, वनस्पतिःहरितकायः-तृणवृक्षगुच्छगुल्मलतादिः स एव कायः-शरीरं येषां ते वनस्पतिकाया स्ते एव वनस्पतिकायिका स्ते कीदृशाः क्रियद्वेदप्रभेदवन्तः ? इति प्रश्नः उत्तरमाह-'वणस्सइकाइया दुविहा' अप्कायिको का कथन कर अब सूत्रकार वनस्पतिकायिको का कथन करते हैं'से किं तं वणस्सोक्काइया' इत्यादि । ॥सूत्र-१४॥ टोकार्थ---हरितकाय तृण, वृक्ष, गुच्छ, गुल्म, लता आदि का नाम वनस्पति है। यह वनस्पति ही जिन जीवो का शरीर होता है वे वनस्पतिकाय है। ये वनस्पति काय ही वनस्पतिकायिक हैं। ये वनस्पतिकायजीव कितने भेद प्रभेद बाले होते है ? ऐसा यह प्रश्न है। - मयितु ४थन ४ीने हवे सूत्रा२ वनस्पनिहायिौनु थन ४२ छ-"से कि तं वणस्सइकाइया" त्या. टी ----हरिताय तृष्य, वृक्ष, गुरु, शुभ, सता, विगेरेतु नाम वनस्पति छे. म। વનસ્પતીજ જે જીવે ના શરીર રૂપે હોય છે, તેનું નામ વનસ્પતિકાય છે. આ વનસ્પતિકાય જ વનસ્પતિકાયિક કહેવાય છે. આ વનસ્પતિ વિક કેટલા પ્રકારના ભેદ-પ્રભેદ વાળા હોય છે? આ પ્રમાણેને પ્રશ્ન ગૌતમ સ્વામીએ ભગવાન મહાવીર પ્રભુને પૂછવાથી તેના
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy