SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३६ जीवाभिगमसूत्रे मारणान्तिकसमुद्घातेन समवहता अपि म्रियन्ते असमवहता अपि म्रियन्ते उभाभ्यामपि तेषां मरणं भवति नात्र सूक्ष्मपृथिवीकायिकाऽपेक्षया किमपि वैलक्षण्यमिति भावः । ___ द्वाविंशतितमं च्यवनद्वारम् - 'ते णं भंते ! जीवा अणंतरं उव्यट्टिता कहिं गच्छंति कहिं उववज्जंति किं नेरइएस उववज्जति पुच्छा' ते खल भदन्त | बादरपृथिवीकायिकजीवा अनन्तरमुहृत्य क गच्छन्ति कोत्पद्यन्ते किं नैरयिकेपूत्पद्यन्ते यद्वा तिर्यग्योनिकेपृत्पद्यन्ते यद्वा मनुष्ये पूत्पद्यन्ते देवेषु वा समुत्पद्यन्ते ! इति पृच्छा सगृह्यते इति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'नो नेरइएसु उववज्जति' बादरपृथिवीकायिका इत उद्धृत्य नो नैरयिकेतृत्पद्यन्ते-नारकगतिं न प्राप्नुवन्तीत्यर्थः, किन्तु इत उवृत्ताः सन्तः 'तिरिक्खजोणिएसु उववज्जति मणुस्सेसु उववज्जति' तिर्यग्योनिकेषु समुत्पद्यन्ते हया वि मरंति, असमोहया वि मरंति' हे गौतम ! ये बादरपृथिवीकायिकजीव मारणान्तिक समुद्घात से समवहत होकर भी मरते हैं और मारणान्तिकसमुद्घात से असमवहत होकर भी मरते हैं । इसी प्रकार से सूक्ष्मपृथिवीकायिकजीव भी मरते हैं । वाईसवां च्यवनद्वार- 'ते णं भंते ! जीवा अणंतरं उवट्टित्ता कहिं गच्छंति कहिं उववज्जति' हे भदन्त ! ये वादरपृथिवीकायिकजीव मरकर कहां जाते हैं ? कहाँ उत्पन्न होते है । क्या ये नैरयिकों में उत्पन्न होते हैं ' या तिर्यग्योनिकों में उत्पन्न होते है ! या मनुष्यों में उत्पन्न होते है ? या देवों में उत्पन्न होते है । उत्तर में प्रभु कहते हैं-'गोयमा ! नो नेरइएम उववज्जंति' हे गौतम ! ये बादर पृथिवीकायिकजीव मरकर नरयिकों में उत्पन्न नहीं होते हैं, 'नो देवेस उबवजंति' देवों में उत्पन्न नहीं होते है किन्तु-'तिरिक्खजोणिएमु उववजंति मणुस्सेमु उववज्जति' तिर्यश्चों में उत्पन्न होते है और मनुष्यों में उत्पन्न होते हैं । 'तं चेव जाव मा प्रश्नना उत्तरमा प्रमुड छे --"गोयमा ! समोहया वि मरंति असमोहयावि मरंति" 3 गौतम ! मा माहपृथ्वीयि भारान्ति समुद्धातथा सभवहुतસમુદવાત કરીને પણ મરે છે, અને મારણબ્લિક સમુદઘાત કર્યા વિના પણ મરે છે, એજ પ્રમાણે સૂક્ષ્મપૃથ્વીકાયિક જીવે પણ મારણુનિક સમુઘાત કરીને તથા કર્યા વિના એમ બન્ને પ્રકારથી મરે છે. ___वीस यवना२-"तेणं भंते ! जीवा अणतरं उव्वट्टित्ता कहिं गच्छंति कहि उववज्जति" हे सगवन् मा मा२५२वीय: । भरीने ज्यां नय छ ? भने ४यां ઉત્પન્ન થાય છે ! શું તેઓ નરયિકોમાં ઉત્પન્ન થાય છે ? અથવા તિર્યંગ્યનિકમાં ઉત્પન્ન થાય છે ? અથવા મનુષ્યમાં ઉત્પન્ન થાય છે ? અથવા દેવામાં ઉત્પન્ન થાય છે? या प्रश्न उत्तरमा प्रभु ४ छ-"गोयमा ! नो नेरहण्सु उववज्जंति" गौतम ! मा ४२वीजयि छ। भरीन. नयम 64न यता नथी. 'नो देवेसु उपयजंति" वोभा SH-न यता नथी. ५२'तु "तिरिक्त्रजोणिएसु उववज्जंति" तिय यामा S५-न थाय छे. अने मनुष्योभा 4-1 थाय छे. "तं चेव जाव असंखेज्जवासाउयवज्जेहिं
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy