SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टोका प्रति० १ पृथिवी काय भेदनिरूपणम् १३१ पृथिवी च शर्करा वालुका च उपलः शिला च लवणम् ऊपः । ताम्रश्च त्रपु सीसकं रूप्यं सुवर्णश्व वज्रश्च ॥१॥ हरितालो हिगुलको मनःशिला सासकमंजनं प्रवालः । अभ्रपटलमभ्रवालुका वादरकाये मणिविधानानि ॥२॥ गोमेदकश्च रुचकोऽङ्कः स्फटिकश्च लोहिताक्षश्च । मरकतो मसारगल्लो भुजमोचक इन्द्रनीलच ||३|| चन्दनो गैरुको हंसः पुलकः सौगन्धिकश्च वोद्धव्यः । चन्द्रप्रभो वैय्यैः जलकान्तः सूर्यकान्तश्च ॥४॥ ये चान्ये तथाप्रकारास्ते समासतो द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तकाश्चापर्याप्त काश्चेति छाया । प्रज्ञापनाप्रकरणस्थसूत्राणां टीका अत्र न कृता, पाठकै. प्रज्ञापना एव द्रष्टव्या । तदयमर्थः श्लक्ष्णवादरपृथिवीकायिकाः सप्तप्रकारका भवन्ति ते च कृष्णमृत्तिकाद्याः पनकमृत्तिकान्ताः । तत्र कृष्णादिमृत्तिकाः कृष्णादिमृत्तिकारूपाः पाण्डुमृतिका नाम देशविशेपे या घूलीरूपा सती पाण्डू इति प्रसिद्धा तदात्मका जोवा अपि अभेदोपचारात् पाण्डुमृत्तिका इत्युक्ताः । पनकमृत्तिका—पनको नाम नद्यादिपूरप्लाविते देशे नद्यादिपूरेऽपगते सति यो भूमौ श्लक्ष्णमृदुरूपो जलमलोsपरपर्याय. पङ्कः स इति । तदात्मका जीवा अपि उपचारात् तत्तद्रूपा इति । खरबादरपृथिवी कायिकाश्चानेकप्रकारा भवन्ति ते च प्रज्ञापनासूत्रतो ज्ञातव्याः । एतदाशयेनैव कथितं भेदो यथा प्रज्ञापनायामिति । बादरपृथिवीकायिक जीव कृष्ण नील लोहित हारिद्र शुक्ल पाडु और पनकमृत्तिका के भेद से सात प्रकार के है और खर बादरपृथिवीकायिक जीव अनेक प्रकार के है । शर्करा वालुका आदि सूर्यकान्त मणि तक सूत्र में कहे गये है फिर भी इनके सिवाय इस प्रकार के दूसरे स्वरवादरपृथिवीकायिक हैं वे सब सक्षेप से पर्याप्त अपर्याप्त के भेद से दो प्रकर के होते हैं । प्रज्ञापना सूत्र में कहा गया है अतः इसी आशय से " भेदो यथा मज्ञापनायाम् " ऐसा सूत्रकार ने कहा है वह सब वहाँ से जान लेवे । આ કથનનુ તાત્પર્ય એજ છે કે-લક્ષ્ માદર પૃથ્વીકાયિક જીવેા કૃષ્ણ, ૧ નીલ, ૨ सोहित (सास), हारिद्र (पीजा )४, शुभ्स (सह)य, पांडु ६, अने नमृत्ति ७ ना तेथी સાત પ્રકારના થાય છે અને ખરખાદરપૃથ્વીકાયિક જીવા અનેક પ્રકારના છે, તે શર્કરા તાલુકા વિગેરે સૂર્યકાન્ત મણિ સુધી સૂત્રમાં કહ્યા છે તે પણ તે સિવાય આ રીતે ખીજા પણ ખરખાદરપૃથ્વીકાયિકા છે, તે બધા સક્ષેપથી પર્યાપ્તક અને અપર્યાપ્તકના ભેદથી બે પ્રકારના હાય છે તે બધા ભેદોનુ કથન પ્રજ્ઞાપનાસૂત્રમાં સૂત્રકારે કહેલ છે તેથી જ "भेदो यथा प्रज्ञापनायाम्" मा प्रभाषे मडियां सूत्रारे अडेस छे. तेथी ते तभाभ लेहो જીજ્ઞાસુઓએ ત્યાંથી સમજી લેવા.
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy