SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० १ पृथिवीकायमेदनिरूपणम् १२९ रूपा जीवा अपि लक्षणया श्लक्ष्णा इति कथ्यन्ते, श्लक्ष्णाश्च ते बादरपृथिवीकायिकाश्चेति श्लदणबादरपृथिवीकायिकाः, यद्वा श्लपणा चासौ बादरपृथिवी चेति श्लक्ष्णवादरपृथिवी, सा कायः-शरीरं येषां ते श्लवादरपृथिवीकायास्ते एव श्लदणबादरपृथिवीकायिकाः । खरा नाम पृथिवीसंघातविशेष काठिन्यविशेष वा प्राप्ता, तदात्मकजीवा अपि लक्षणया खरा इति व्यपदिश्यन्ते, खराश्च ते बादरपृथिवीकायिकाश्चेति खरबादरपृथिवीकायिकाः । तदेवं भेदद्वयं भवति बादरपृथिवीकायिकानामिति । तत्र श्लक्ष्णवादरपृथिवीकायि काना भेदं ज्ञातुं प्रश्नयन्नाह-'से किं तं' इत्यादि, ‘से किं तं सहवायरपुढवीकाइया' अथ के ते श्लक्ष्णवादरपृथिवीकायिकाः, तेषां कियन्तो भेदा इति प्रश्नः, भगवानाह-'सत्तविहा पन्नत्ता' सप्तविधाः-सप्तप्रकारकाः प्रज्ञप्ताः-कथिताः श्लक्ष्णबादरपृथिवीकायिकाः, तं जहा' तद्यथा-'कण्हमटिया' कृष्णमृतिका कृष्णरूपा मृतिका एवं नीलमृतिका एव लोहितहारिद्रशुक्लभेदा अपि वक्तव्याः । 'भेओ जहा पण्णवयाए' एतेषां जीवानां लोष्टादि के जैसी मृदु पृथिवी होती है ऐसी पृथिवी जिन जीवों का काय होती है वे जीव भी लक्षणा से लक्ष्णवादरपृथिवीकायिक कह दिये गये हैं । जो संघातविशेष और काठिन्यविशेष को लिये हुई पृथिवी है वह खरपृथिवी है यह खरपृथिवी जिन जीवों का काय है वे खरवादरपृथिवीकायिक जीव है । यहां पर भी जो स्वर पृथिवीकाय वाले जीवो को खर बादरपृथिवीकायिक जीव कहा गया है वह भी लक्षणा से कहा गया है ऐसा जानना चाहिये। अव गौतम ग्लक्ष्णबादरपृथिवीकायिकों के भेदो को जानने के लिये प्रभु से ऐसा पूछते हैं -- " से किं तं सहवायरपुढवीकाइया” हे भदन्त ! श्लक्ष्णबादरपृथिवीकायिक जीव कितने प्रकार के होते हैं ? इसके उत्तर में प्रभु कहते हैं " सत्तविहा पन्नत्ता" हे गौतम ? ये सात प्रकार के होते हैं "तंजहा" जैसे-"कण्हमटिया" कृष्णमृतिका “ भेओ લેષ્ટ કહેતા પત્થર સરખા મૃદુ-કમળ પૃથ્વી-તરૂપ જે જીવ છે, તે લણબાદરપૃથ્વીકાયિક જીવ છે. જો કે દળેલા પર વિગેરેના જેવી કે મળ પૃથ્વી હોય છે એવી પૃથ્વી જે જીવેની કાય-કાયા શરીર હોય છે, તે જ પણ લક્ષણથી શ્લણબાદરપૃથ્વીકાયિક કહ્યા છે જે સંઘાતવિશેષ અને કાઠિન્ય-કઠણ પણ વાળી પૃથ્વી છે તે ખર પૃથ્વી છે. આ ખર પૃથ્વી જે જીની કાયા-શરીર રૂપ છે તેઓ ખરબાદરપૃથ્વીકાયિક જીવ છે અહિંયાં પણ જે ખપૃથ્વીકાયવાળા જેને ખર બાદર પૃથ્વીકાયિક છે એ પ્રમાણે કહ્યા છે, તે પણ લક્ષણથી કહ્યા છે તેમ સમજવું - હવે ગૌતમ સ્વામી શ્લેકણબાદરપૃથ્વીકાયિકોના ભેદને જાણવા માટે પ્રભુ ને पूछ छ -“से कि त सण्हवायरपुढवीकाइया" भगवन क्षय माह२ पृथ्वीय ७ डेटा २॥ ४ा छे १ मा प्रश्न उत्तरमा प्रभु ४ छ -"गोयमा ! सत्तविहा पण्णत्ता'' है गौतम ! २८ मा पृथ्वीयि वो सात १२ना ४वाभां माव्या छ, “तं जहा" १ मा प्रमाणे समनरेभ--"कण्हमट्टिया" ० भृत्ति
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy