________________
अगर टी० अ० १७ कालिकद्वीपगतआकीर्णाश्विवतव्यता ६०३
य पावरणाण य नवतयाण य मलयाण य मसूराण य सिलावहाण य जाव हंसगव्भाणय अन्नेसि च फासिदिय पाउग्गाणं दव्वाणं सगडीसागड भरेति भरिता सगडीसागडं जोएति जोइता जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छति उवागच्छित्ता सगडीसागडं मोएति मोइसा पोयवहणं सज्जेति सजित्ता तेसि उक्किद्वाणं सद्दफरिसरसरुवगंधाणं कटुस्स य तणस्स य पाणियस्त य तदुलाण य समियरस य गोरसस्स य जाव अन्नेति
बहूण पोयवहणपाउग्गाण पोयवहणं भरेति भरिता दक्खि णानुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छइ उवागच्छित्ता पोयवहणं लवेति लंवित्ता ताइ उक्किट्ठाइ सदफरिसरस रूवगधाडं एगट्टियाहि कालियदीवे उत्तारेति । जहि २ च णं ते आसा आसायति वा सयति वा चिट्ठति वा तुयहति वा तहि २ च णं ते कोडुवियपुरिसा ताओ वीणाओ य जाव वित्त वीणाओ य अन्नाणि य बहूणि सोइदियपाउग्गाणि य दव्वाणि समुदीरेमाणा चिति तेसि परिपरंतेण पासए ठवेति ठवित्ता णिच्चला णिष्फदा तुसिणीया चिति, जत्थर ते आसा आसमंति वा जाव तुयहति वा तत्थ तत्थ णं ते कोडुवियपुरिसा बहूणि किण्हाणि य ५ ककम्माणि य जाव सघाइमाणि य अन्नाणि य वहूणि चक्खिदिय पाउग्गाणि य दव्वाणि ठवेंति तेसि परिपेरतेण पास ठवेंति ठवित्ता णिच्चला णिष्कदा तुसिणीया चितिज २ ते आसा आसयति ४ तत्थ २ ण तेसि वहूणं