________________
ताधा नुपूा -तीर्थकराणां मर्यादया यापद् विहरति, 'त' वत्-तस्माद् 'सेय' श्रेषः खलु अस्माक यत् स्थपिरान आपृच्छयाईन्तमरिष्टनेमि पन्दनाय गन्तुम् । अन्योन्यस्य -परस्परस्यैतमर्थ सः पन्नानगाराः प्रतिमन्ति, स्वीकृर्षन्ति प्रतिश्रुत्य यत्र स्थ विरा भगन्तस्तत्रैवोपागच्छन्ति, उपागत्य तान स्थपिरान् मगातो वन्दन्ते नमस्यन्ति च पन्दित्या नमस्थित्वा एपमरादिपु-इच्छामः खल युप्मामिरभ्यनुज्ञाता: सन्तोऽहन्तमरिष्टनेमि यावद् गन्तुम् । स्थविरा ऊचुः यथामुख हे देवानुप्रिया! मन्न समाति, सदायित्ता एवं क्यासी-एव खलु देवाणुप्पिया। अरिहा अरिहनेमी पुन्वाणु जाव विहरह, त सेय सल अम्ह थेरा आपुत्तिा अरह अरहिनेमि वदणाण गमित्तए) हे देवानुमियों ! सुनो-अरंत अरि टनेमि प्रभु तीर्थकर परम्परानुसार विहार करते हुए यावत् सौराष्ट्र जन पद में आये हुए हैं। लोगों के मुख से इस यात को उन पांच युधिष्ठिर आदि अनगारो ने सुना-तप आपस में एक दूसरे को-घुलाया और धुलाकर इस प्रकार कहा-देवोनुप्रियो । सौराष्ट्र जनपद में तीर्थकर परमारा के अनुसार भगवान् अरिष्टनेमि विहार कर रहे हैं-अतः हमलोगों को स्थविरो की आज्ञा लेकर अईत अरिष्टनेमि को वदना करने के लिये चलना पहुत अच्छा है-उचित है-(अन्नमन्नस्स एयम पडिसुणेति, पडिसुणित्ता जेणेव थेरा भगवतो, तेणेव उवागच्छद, उवागच्छित्ता थेरे भगवते वदति णमसति, चदिसा मसित्ता एव वयासी-इच्छामो ण पुष्वाणु० जाब विहरइ, त सेय खल अम्ह थेरा आपुच्छित्ता अरह अस्टिनेमि बदणाए गमित्तए)
હે દેવાનુપ્રિયે ! સાભળે, અહંત અરિષ્ટનેમિ પ્રભુ તિર્થ કર પર પરા મુજબ વિહાર કરતા યાવતું સૌરાષ્ટ્ર જનપદમા પધારેલા છે લેકના મુખથી આ વાતને તે પાચે યુધિષ્ઠિર વગેરે અનગારાએ સાભળી ત્યારે તેઓએ પરસ્પર એક બીજાઓને બોલાવ્યા અને બેલાવીને આ પ્રમાણે કહ્યું કે તે દેવાનુપ્રિયે! સૌરાષ્ટ્ર જનપદમાં તીથ કર પરંપરા મુજબ ભગવાન અરિષ્ટનેમિ વિહાર કરી રહ્યા છે એથી સ્થવિરાની આજ્ઞા મેળવીને અરિષ્ટનેમિને વંદન કરવા માટે અમારે જવું જોઈએ
( अभमन्नस्स एयमट्ट पडिमुणेति, पडिसुणित्ता जेणेव थेरा भगवतो, तेणेब उवागराइ, उवागच्छित्ता थेरे भगवते वदति णमसति, बदिता णमसित्ता एव चयासी-इजमो ण तुन्भेईि अन्भणुमाया समाणा अरह अरिष्टनेमि जाव गमिचए