________________
४८९
मनगारधर्मामृतपिणी टी० अ० १६ द्रौपदीवरितनिरूपणम्
ततः खलु स कृष्णो वासुदेवः कुती देनी स्नाता कृतवलिर्माण काकादिभ्यः कृतान्नसविभागा निमित्तभुक्तोत्तरागता जिमिता-भोजन कृतवती भुक्तोत्तरागताभुक्तोत्तरकाल-भोजनोत्तरकालम्-आगता, ता तया, यावत् सुखामनवरगताम्मुख पूर्वक विशिष्टासनोपविष्टाम् एवमवादीत्-हे पितृपसः । सदिशन्तु किमागमनप्रयोजनम् ?, ततः खलु सा कुन्ती देवी कृष्ण वासुदेवमेनमवादीत्-एव खलु हे पुत्र ! हस्तिनापुरे नगरे युधिष्ठिरस्याकाशतले सुग्वप्रमुप्तस्य पार्वाद द्रौपदी देवी न ज्ञायते केनापि अपहता यावद् अवक्षिप्ता वा, तत् तस्माद् गुच्छामि खलु हे पुत्र ! चले गये । कुनी ने वहा जाकर स्नान किया बलिकर्म किया। बाद में चतुर्विध आहार को जीमकर जब वे सुखपूर्नक बैठ गई तर कृष्ण वासुदेव ने उनसे कहा ( मदिसउ ण पिउच्छा ! किमागमणपओषण ? तएण सा कोंती देवी कण्ह वासुदेव एव बयासी एच खल पुत्ता! हत्यि णाउरे जुरिडिल्लस्स अगासतले सुहपस्तुत्तस्त पासाओ दोवई देवी ण णजइ, केणइ अपहिया जाव अवस्खित्ता वा त इच्छामिण पुत्ता! दोवई ए देवीए मग्गणगवेसण करित्तए) हे भुआजी ! कहिये-किस कारण से आप यहा पधारी हैं ? इस प्रकार कृष्ण वासुदेव के पूछने पर उस कुतीने उन कृष्ण वासुदेव से इस प्रकार कहो-पुत्र ! सुनो-आने का कारण इस प्रकार है-हस्तिनापुर नगरमें प्रासाद की अवालिका के ऊपर सुखके साथ मोये हुए युधिष्ठिर के पास से द्रौपदी देवी न मालूम किसीने हरण करली है-यावत् किसी कुए मे या खड्डे में डाल दी है।
અદર ગયા કુતીએ ત્યા પહોચીને સ્નાન કર્યું અને બલિકર્મ કર્યું ત્યાર પછી ચાર જાતના આહારો જમીને જ્યારે તે સુખેથી સ્વસ્થ થઈને બેસી ગયા ત્યારે કૃષ્પ વાસુદેવે તેમને કહ્યું કે –
(सदिसत णं पिउच्छा । किमागमणपओयण ? तण्ण सा को ती देवी फण्ह वासुदेव एव वयासी एप सलु पुना ! हथिणोउरे णयरे जुहिदिहस्स आगासतले सुइपमुत्तस्स पासाओ दोनई देवीण णन्नइ, केणइ अवहिया जाय अवक्सित्ता वा त इच्छामि ण पुत्ता ! दोवईए मग्गणगवेसण करित्तए)
કહે, શા કારણથી તમે અહી આવ્યા છો? આ રીતે કૃષ્ણ વાસુદેવના પ્રશ્નને સાભળીને કુતી દેવીએ કૃષ્ણ વાસુદેવને આ પ્રમાણે કહ્યું કે હે પુત્ર! સાભળે, હુ એટલા માટે અહીં આવી છુ કે હસ્તિનાપુર નગરમા મહેલની અગાશી ઉપરથી સુખેથી સૂતેલા યુધિષ્ઠિરની પાસેથી ન જાણે કોણે દ્રૌપદી દેવીનું હરણ કરી લીધુ છે યાવત કોઈ કૂવામાં એ કે ખાડામાં નાખી દીધી છે એથી
पत्र | 5 R... -ौटी वानी धमाण थवी को