________________
भनेगारधर्मामृतपिणी टी० म०४ तेतलिपुत्रप्रघानचरितवर्णनम् ७ पोट्टिला तेतलिपुत्रेण एव ' पूर्वोक्तमकारेण उक्ता सती हटतुष्टा तेतलिपुत्रस्य 'एयमट्ठ' एतमर्थम् अन्नदानरूपमभिमाय पडिसुमई' प्रतिशृणोति-नीकरोति, पडिसृणिता' प्रतिश्रुत्य-स्वीकृत्य, 'कलाकलिं' कल्यालिप प्रतिदिनम् , महानसे विपुलम् ' असण जाव' अशन यानत् अशनपानवावस्त्राद्य चतुर्विधमाहार मुपस्कार्य ददती च ' दयावेमाणी ' दापयन्ती च विहरति ।। ६ ॥
मूलम्-तेण कालेणं तेणं समएणं सुव्वयाओ नाम अज्जाओ ईरियासमियाओजाव गुत्तवभयारिणीओ बहुस्सुयाओ बहुपरिवाराओपुवाणुपुवि०चरमाणागामाणुगाम दुइज्जमाणाजेणामेव तेतलिपुरे पयरे तेणेव उवागच्छति, उवागच्छित्ता, अहापडि. रूव उग्गहं उग्गिण्हंति, उग्गिणिहत्ता, संजमेणं तवसा अप्पाणं भावेमाणिओविहरति । तएण तासिं सुव्वयाणं अजाण एगेसघाडए पढमाए पोरिसीए सज्झाय करेइ जाव अडमाणे तेतलिस्त गिहं अणुपविट्रे। तएणसा पोट्रिलाताओअज्जाओ एजमाणीओ पासइ,पासित्ता, हट्टतुट्टा आसणाओ अन्भुट्टेड, अन्भुट्टित्ता, वदइ, णमसइ, वदित्ता णमसित्ता,विउलं असण जाव पडिलाभेइ, पडिलाभित्ता,एव वयासी-एवं खलु अहं अजाओ तेतलिपुत्तस्स पुरुवं से दिलवाओ । इस तरह तेतलिपुत्र अमात्यने जप उम पोट्टिला से कहा-तो वह बहुत अधिक प्रसन्न एव सतुष्ट हुई । और उमने तेतलिपुत्रकी इस यातको मान लिया। मान करके वह प्रतिदिन भोजन शाला में चारो प्रकार का आहार बनवा कर उसे श्रमण, माण आदि जनोंके लिये स्वय देने लगी और दूसरों से दिलवाने लगी ॥ सू० ६॥ થાવત્ યાચકોને પોતે આપે અને બીજાઓને હુકમ કરીને અપાશે તેૉલિ પુત્ર અમાત્યે જ્યારે આ પ્રમાણે પિદિલાને કહ્યું ત્યારે તે ખૂબ જ પ્રસન્ન તેમજ સતુષ્ટ થઈ ગઈ અને તેણે તેતલિપુત્રની આ વાત સ્વીકારી લીધી અને તે દરરોજ ભેજન શાળામાં ચારે જાતના આહારે બનાવડાવીને શ્રમણ બ્રાહ્મણ -22 .... माडा२ मा भने मीना दास अपार सी सूर