________________
25
धर्मकथासू
' भिक्खाभाषण' भिक्षामा ननम् = भिक्षाया आधारभूतो गरिष्यति । ततः खलु स तेवलिपुत्र पद्मावत्याः परम प्रतिशृणोति=स्पीकरोति, प्रतिश्रुत्य = स्त्रीकृत्य पद्मावत्या समीरात् प्रतिगत स्वगृहे गतवान् ॥ १०४ ॥
मूलम् - तएण पउमाई य देवी पोहिला य अमच्ची सयमेव गव्र्भ गिण्हइ, सयमेव परिवहइ । तएण सा पउमावई नवह मासाणं जाव पियदसणं सुख्ख दारग पयागा, जरयणि व पणं पउमावई दारय पयाया तं स्यणि च ण पोहिला वि अमच्ची नवण्ह मासाणं विनिहाय मावन्न दारिय पयाया । aणं सा परमावई देवी अम्मधाइ सहावे सदावित्ता एव वयासी- गच्छहणं तुमे अम्मो । तेतलिगिहे तेतलिपुत्तं अमच्च रहस्सियं चैव सहावेह । तएणं सा अम्मधाई तहत्ति पडिसुणेइ, पडिसुणित्ता अंतेउरस्स अवद्दारेण णिग्गच्छइ, णिगच्छित्ता, जेणेव तेतलिस्स गिहे जेणेव तेतलिपुत्ते तेणेव उवागच्छर, उवागच्छित्ता करयल जाव एव वयासी- एव खलु देवाणुप्पिया। पउमाई देवी सहावे । तएणं तेतलिपुत्तं अम्मधाईए अतिए एयम सोच्चा हट्टतुट्टे अम्मधाईए सद्वि साओ गिहाओ णिग्गच्छइ, णिग्गच्छित्ता अतेउरस्स अवदारेण रहस्सियं चेव अणुष्पविसइ, अणुष्पविसित्ता जेणेव परमावई देवी तेणेव
तो हमारे तुम्हारे दोनों के लिये भिक्षा पात्र - भिक्षा का आधार भूतघन जायगा इस प्रकार पद्मावती के इस कथन रूप अर्थ को उस तेत लिपुत्र अमात्यने स्वीकार कर लिया । और स्वीकार करके फिर वह पद्मावती देवी के पास से अपने घर पर चला आया ।। सू० ४ ॥
"
બાળક આખરે માટે થઈ જશે અને બચપણુ વટાવીને જુવાન થઈ જશે તે મારા અને તમારા બનેને માટે ભિક્ષાપાત્ર ભિક્ષાના આધારભૂત થઈ જશે આ રીતે પદ્માવતીના આ કથન રૂપ અને તે તેલિપુત્ર અમાત્યે સ્વીકાર કરીને તે પદ્માવતી દેવીની પાસેથી વિદાય લઇને પેાતાને ઘેર આવી ગયા સૂ ૪