________________
૨૦
हाताधर्मकथासूत्रे
सत्तू नाम कुमारं जुवराया यात्रि होत्था, सुबुद्धी अमच्चे , जाव रज्जधुराचितए समणोवासए, तीसेण चपाए णयरीए वहिया उत्तरपुरच्छिमेण एगे परिहोदर यानि होत्या, मेयवसामंसरुहिरपूय पडलपोचडे मयगकलेवरसछपणे अमणुण्णे वण्णेण जाव फासेण, से जहा नामए अहिमडेड वा जाव मयकुहियविणकिमिणत्रावण्णदुरभिगधे किमिजालाउले संसत्ते असुइ विगयवीभत्थद रिसणिज्जे, भवेयारूवे सिया ?, जो इट्टे समट्टे, एन्तो अणिट्टतराए चेव फासेण पण्णत्ते ॥ सू० १॥
टीका - जम्बूस्वामीप्राह-यदि खलु भदन्त । हे भगवन् । श्रमणेन यावत्सम्माप्तेन एकादशस्य ज्ञाताध्ययनस्यायमर्थः पूर्वोक्तो भावः प्रज्ञप्तः द्वादमस्य खलु ज्ञाताध्ययनस्य कोsर्थ मतप्त १ श्री सुर्मासामी कथयति - एव खलु हे जम्बू तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी, पूर्णभद्र चैत्य, जितशत्रू राजा,
1
जबू स्वामी श्री सुधर्मा स्वामी से पूछते है कि ( जइ ण भते ! समणेण जाव सपत्ते ण एक्कारसमस्स नायज्झयणस्स अयम० बारस मस्स ण णायज्ञ्जयणस्स के अट्ठे पण्णत्ते ? एव खलु जबू ? ) हे भदन यदि श्रमण भगवान महावीर ने कि जो मिद्धि गति नामक स्थान को प्राप्त हो चुके हैं ग्यारहवें ज्ञानाध्ययन का यह पूर्वोक्त रूप से भाव अर्थ निरूपित किया है तो कहिये उन्हो ने बारहवें ज्ञाताध्ययनका क्या अर्थ
-
ટીકાર્યું-જમ્મૂ સ્વામી શ્રીસુધર્મા સ્વામીને પ્રશ્ન કરે છે કે—
( जइण भते ! समणेग जान सपत्तेण एक्कारममस्स नायज्झयणस्स अयम० बारसमस्स ण णायज्झयणस्म के अहे पण्णत्ते ? ए खल जब्रू ! )
હું ભકત 1 સિદ્ધગતિ પામેલા શ્રમણ ભગવાન મહાવીર અગિયારમા જ્ઞાતાધ્યયનને આ પૂર્વોક્ત રૂપે ભાવ-અથ નિર્પિત કર્યાં છે તેા તેઓશ્રીએ બારમા અઘ્યયનના શેા ભાવ અથ નિરુપિત કર્યા છે કે જમ્મૂ સાભળે તે શ્રીએ ખારમા અધ્યયનના જે રીતે અર્થ સ્પષ્ટ કર્યો છે તે આ પ્રમાણે છે