________________
अनगारधर्मामृतवर्षिणी टी० अ० ९ मारुन्दिदारकचरितनिरूपणम्
५५५
तएण ते मागंदीदारए अम्मा पियरां जाहे नो सचाएंति वहूहिं आघवणाहि पण्णवणाहि य आघवित्तए वा पन्नवित्तए वा ताहे अकामा चेव एयम अणुजाणित्था । तएण तं मार्गदियदारगा अम्मापिऊहि अम्भणुष्णाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च जहा अरहण्णगस्स जाव लवणसमुद्दे वहूइ जोअणसयाइ ओगाढा ॥ सू० १ ॥
टी-श्री जम्बूस्वामी पृच्छति - यदि खलु भदन्त ! श्रमणेन यावत्सम्प्राप्तेन - अष्टमस्य ज्ञाताध्ययनस्यायमर्थ' प्रज्ञप्तः, नवमस्य खलु भदन्त ! ज्ञाताध्ययनस्य श्रवणेन यावत्सम्प्राप्तेन कोर्थ. प्रज्ञप्त १ श्री सुर्मास्वामी माह एवं खलु जम्मू ! तस्मिन् काले तस्मिन् समये चम्पानामनगरी । पूर्ण भद्रं चैत्यम् । तत्र खलु माकन्दीनाम सार्थवाह परिवसति ' अड्डे ' आढ्य = प्रभूतधनधान्यसंपन्न, ' जाव परिभू' यानदपरिभूत केनाऽप्यपरिभवनीय - सर्वजनमान्य इत्यर्थ । तस्य खलु भद्रानाम भार्यां । तस्या व भार्याया आत्मजौ द्वौ सार्थवाहदारको
टीकार्थ - जवूस्वामी श्री सुधर्मास्वामी से पूछते हैं कि (भते) भदन्त ! (जडण समणेण जाव सपत्तेण अडमस्स णायज्झयणस्स अयमट्टे पण्णत्ते नवमस्तण के अहे पण्णत्ते) यदि श्रमण भगवान् महवीरने कि जो सिद्धि स्थान के भोक्ता बन चुके है अष्टम ज्ञाताध्ययन का यह पूर्वोक्त रूप से अर्थ प्रतिपादित किया है तो हे भदत | उन्ही श्रमण भगवान महावीर ने कि जो सिद्धिस्थान के अधिपति बन चुके है नौवें जाताध्ययन का क्या भाव अर्थ प्रतिपादित किया है ? ( एनखतु जत्रू ! तेग कॉलेग २ चपा नम नयरी, पुण्णभद्दे चेहए, तत्वण माकदी नाम सत्यवाहे
1
टीअर्थ - ' जइण भते ! समणेण जाव स पत्तेण ' इत्यादि ॥
४णू स्वाभी सुधर्मास्वामीने प्रश्न उरे छेडे ( भते ! ) डे लद्दन्त ! अडमस्त अयमद्वे पण्णत्ते नत्रमहस ण भते ! के अड्डे पण्णत्ते १ )
જો શ્રમણ ભગવાન મહાવીર-કે જેઓ સિદ્ધસ્થાનના ઉપલેાક્તા થઈ ચૂકયા છે-માઠમા જ્ઞાતાધ્યયનને અર્થ ઉપર કહ્યા મુજમ નિરુપિત કર્યો છે તા નવમા જ્ઞાતાધ્યયનને અથ તેએએ કેવી રીતે પ્રગટ કયા છે ?
(एव खलु जवू ! तेण कालेन २ चपा नाम नयरी पुण्गभदे चेइए, तत्यम्
( जइण समणे ण जात्र सपत्तेण नायज्झयणस्स समणेण जाव सपत्ते