________________
मनगारधर्मामृतपिणी टीका भ०८ मल्लीभगवद्दीक्षोत्सघनिरूपणम् ५१७ जाणंति, अण्णं च महत्थ जाव तित्थयराभिसेय उबटूवेह जाव उवद्ववेंति, तेणं कालेणं तेणं समएणं चमरे असुरिदे जाव अच्चुयपज्जवसाणा आगया, तएणं सक्के३ आभिओ गए देवे सहावे सदावित्ता एव वयासी - खिप्पामेव अट्ठसहस्स सोवपिणयाणं जाव अण्णं च त विउल उवट्ठवेह जाव उबटूवेंति, तेवि कलसा ते चैव कलसे अणुपविट्टा, तएण से सके देविदे देवराया कुमराया य मल्लि अरह सीहासणं पुरत्थाभिमुह निवेसे असहस्से सोवणियाण जाव अभिसिचइ, तरण मलिस्स भगवओ अभिसेए वट्टमाणे अप्पेगइया देवा मिहिल
सभितरवाहिरिय जाव सव्वओ समता परिधावति, तरणं कुभए राया दोच्चपि उत्तरावक्कमण जाव सव्वालकारविभूसिय करेइ, करिता कोडुवियपुरिसे सद्दावेइ सद्दावित्ता एव वयासी - खिप्पामेव मणोरम सीयं उबडवेह, ते उबटूवेंति तएणं सक्के ३ आभिओगिए० खिप्पामेव अगखभ० जाव मणोरमं सीयं उवद्ववेह जावसावि सीया त चेवसीय अणुपविट्ठा ॥सू०३६ ॥
,
टीका- ' तेण कालेण ' इत्यादि । तस्मिन् काले तस्मिन् समये लोकश fast देवा ब्रह्मलोके कल्पे रिष्टबिमानमतरे स्वकेषु स्वकेषु विमानेषु स्वकेषु
' तेण कालेन तेण समरण ' इत्यादि ।
टीकार्थ - (तेण कालेन तेण समएण) उम काल और उस समय में ( लोगतिना देवा नभलोए कप्पेरिहविमाण पत्थडे ) लोकान्तिक देवों के जो ब्रह्मलोक नाम के कल्प में स्थित रिष्ट विमान पावडे में वर्तमान
( तेण कालेन तेण समरण ) इत्यादि ।
टीअर्थ - (तेण कालेन तेण समरण) ते अणे अने ते समये (लोगतिया देवा लोए कप्पे रिविमाणपत्थडे ) सोति देवाने ओ નામના કલ્પમાસ્થિત ષ્ટિ પાથડામાં રહેલા