________________
अनगारधर्मामृतधर्षिणी टीका अ० ८ अगराजचरित्रनिरूपणम्
तसि धूवसि पूइएसु ससुद्दवाएस, ससारियासु, वलयवाहासु ऊसिएसु सिएसु झयग्गेसु, पडुप्पवाइएस तूरेसु, जइ एसु सव्वसउणेसु, गहिएसु रायवरसासणेसु, महया उक्तिट्टिसीहणाय जयरवेण पक्खुभितमहासमुद्दरवभृयं पिव मेइणि करेमाणा एगदिसि सजुत्ता नावा वाणियगा णावं दुरूढा ।
तओ पुस्समाणयो वक्कमुदाहु - हभो सन्वेसिमत्रिभे अस्थ सिद्धीओ उवट्टिताइ कलाणाइ, पडिहयाइ सव्वपावाई, जुत्तो पूसो विजओ मुहुत्तो अय देसकालाओ, तओ पुस्समाणवेणं वक्के उदाहिए हट्टतुट्टा कुच्छिधारकन्नधारगविभज्जसंजाता णावा वाणियगा वावारिस तं नाव पुन्नुच्छगं पुण्णमुहि वधणेहिंतो मुंचति ॥ सू० १९ ॥
(
टीका - तएण तेर्सि ' इत्यादि - ततस्तदनन्तर खलु तेपामरहन्नक प्रमु खाणा यावत् नौकावाणिजकाना परिजना यात्रत् तादृशीभिर्वाग्भिरभिनन्दन्तथाभि सस्तुवन्तश्चैत्र = वक्ष्यमाणप्रकारेणावादिपुः - हे आर्य । हे पितामह ' तात हे पितः हे मातुल' हे भागिनेय ' भगनता महता समुद्रेण ' अभिरग्विज्जमागा १२ अभि तएण तेर्सि अरहन्नग जाव' इत्यादि ।
6
टीकार्य - (तरण) इसके बाद (अरहन्नग जाव वाणियगाण परियणा जावारिसेहिं वहिं अभिणदता य अभिसनमाणी य एव वयासी) उन अरहन्तक यावत् अन्य और पोतवणिजों के परिजनो ने यावत् उस २ प्रकार की वाणियों द्वारा उन सबका अभिनन्दन एव सस्तवन करते हुए उन से इस प्रकार कहा - ( अज्ज | ताय ! भाय ! माउल ! भाइणज्जे ! भगवना समुद्देणं अभिरखिज्जे माणा २ चिर जीवह भद्द
३२९
'तएण तेखि अरहन्नग जाव' ४त्याहि टीअर्थ - "तरण" त्याच्याह "C अरहन्नग जाव वाणिय गाण परियणा जाव तारिसेहिं गूहिं अभिण दताय अभिसथुणमाणाय एव वयासी” ते भरन्न प्रमुख પતર્થાણુકાના પપને તેમનુ અનેક જાતની મ ગળવાણીયા વડે અભિન દન भने सस्तवन उरता तेभने अहेवा साग्या ( अज्ज । ताय । भाय! माउळ ! भणिज्जे भगवया समुळेण अभिरक्सिज्जेमाणार चिर जीवह भद्द च ते ) हे आर्य ।
४२