________________
७३४
शाताधर्म कथाङ्गसूत्रे जनकव्यापारैः क्षोभयितुं नखदन्ताघातैश्च पीडयितुं तत्परौस्तस्तथापि तयोः कूर्मकयोः कामपि पीडामाकृते वरूप्यं वा कर्तुं न शक्नुत इत्यर्थः । ताहे' तदा (तो शगालो) 'संता' श्रान्तौ शरीरतः स्थग्नौ, 'तंता' तान्तौ मनसा खिन्नौ, 'परितता' परितान्तौ सर्वथा खिन्नौ, अतएव 'णिधिन्नौ' निर्विण्णौ निर्वेदं माप्तो, उदासीनौ 'समाणा' सन्तौ 'सणियं २' शनैःशन्नै पच्चोसकेति' प्रत्यवष्यकेते-प्रत्यारत्ती भवतः, 'पच्चीसक्कित्ता' प्रत्यववष्क्य-प्रत्यावृत्तीभूत्वा प्रतिनिवृत्ती भूत्वेत्यर्थः, 'एगतमवक्कमंति' एकान्तमपक्रोमतः सर्वथाऽपमरतः दूरं गच्छतः। 'एगंतमवकमित्ता' एकान्तमपक्राम्य सर्वथाऽपसृत्य दुरंगत्वेत्यर्थः निश्ची निःस्पन्दौ तृष्णीको (भूत्वा) संतिष्ठनः। निश्चलादिशब्दा अस्मिन्नेवाध्ययने पूर्व व्याख्याताः ॥ स. ८ ॥ जब वे इन उद्वर्तन आदि व्यापारों द्वारा उन्हें पीडित करने के लिये --समर्थ नहीं हो सके उन्हें किसी भी प्रकार की पीडा पहुँचाने के लिये तथा उनकी विरूपावस्था करने के लिये शक्तिसंपन्न नहीं हो सके-(ताहे संता तंता परितंता निम्विन्ना समाणा सणियं २ पच्चो सक्के ति पचोसकित्ता एगंतमबक्कमति एगीतमयकमिता णिचला णिकदा तुसिणीया संचिट्ठति) तव शरीर से श्रान्त, मन से कान्त--खेद खिन्न और परितांत, सर्वथा खिन्न बने हुए वे निर्विष्ण--उस कार्य से उदासीन हो गये और धीरे २ वहां से वापिस लौट आये। वापिस लौटकर बाद में वे फिर एकान्त स्थान में चले गये अर्थात दर चले गये। दूर जाकर फिर वे निश्चल और निप्पद होकर चुपचाप बैठे गये ॥ म.८ ॥ આ બધી ક્રિયાઓથી ઉદ્વર્તન વગેરે વ્યાપારેથી તેમને મુભિત કરવામાં કે નખ દાંત વગેરેથી તેમને પીડિત કરવામાં તેઓ સમર્થ થઈ શક્યા નહિ, તેમજ તેમને પીડા पहायान वित ४२वानु सामथ्य धरावी या नड,-(ताहे संता तंता परितता निचिन्ना समाणा सणियं २ पञ्चो के ति, पच्चोसक्कित्ता एगंतमवयकमंति एगंतमबक्कमित्ता णिच्चला णिप्फंदा तुसिणीया संचिट्ठति) ત્યારે શરીરથી શાંત, મનથી કલાત, ખેદ યુકત તેમજ પરિતાત–એકદમ ઉદાસ મનથી તેઓ નિર્વિણ થઈ ગયા અને ધીમે ધીમે ત્યાંથી પાછા ફર્યા અને પાછા ફરીને એકાંત સ્થાનમાં દૂર જતા રહ્યા. દર જઈને તેઓ નિશ્ચળ અને નિષદ થઈને ચુપચાપ બેસી ગયા . ૮ છે