________________
अनगारधर्मामृतवर्षिणीटीका, सू३ सुवर्मस्वामिनः चम्पानगर्या समवसरणम् ૪૭ अस्य ज्ञाताधर्मकथाङ्गस्य कोऽर्थः प्रज्ञप्तः ? इति मश्नवाक्यम् । अथ उत्तरदानाथ शिष्यं सम्बोधयति - हे जम्बूः । इति- इत्थं प्रकारेणाऽऽमन्त्रणवाक्येनाऽऽमन्त्रय आर्य सुधर्मा स्थविरः- आर्यजम्बूनामानमनगारमेवमवादीत् अकथयत्- हे जम्बूः । खलु निश्चयेन-एवम् - अमुना प्रकारेण श्रमणेन भगवता महावीरेण यावत् संभातेन सिद्धिगतिस्थानमुपगतेन षष्ठस्याऽङ्गस्य - ज्ञाताधर्मकथाङ्गस्य द्वौ श्रुतस्कन्धौ प्रज्ञप्तौ तद्यथाज्ञातानिच धर्मकथाश्च, एतद्रूपौ द्वौ श्रुतस्कन्धों कथितौ इत्युत्तरम् पुनर्जम्बूनामाऽनगारः प्रष्टुं प्रस्तौति 'जइणं भंते' इत्यादि - हे भगवन् ! यदि श्रमणेन भगवता महावीरेण पष्ठस्याऽङ्गस्य द्वौ श्रुतस्कन्धौ प्रज्ञप्तौ - ज्ञातानि च कहा है तो ज्ञाता धर्मकथाङ्ग नामक छट्ठे अंग का क्या भाव कहा है ? इस तरह अपने शिष्य जंबूस्वामी के प्रश्न को सुनकर सुधर्मास्वामी इस प्रश्न का उत्तर देते हुए कहते हैं कि - (जंबूत्तितएणं अज्ज मुहम्मे थेरे अज्ज जंबूणामं अणगारं एवं वयंसी) हे जंबू इस प्रकार सम्बोधन वाक्य द्वारा सम्बधित आर्य सुधर्मा स्वामीने आर्य जंबूनामक अनगार से इस प्रकार कहा - ( एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपतेणें छस्स अंगस्स दो सुयक्खंधा पण्णत्ता) हे जंबू ! श्रमण भगवान महावीर ने जो कि पूर्वोक्त आदिकरादि विशेषणों से विशिष्ट हैं एवं शिवरूप आदि विशेषण संपन्न सिद्धिगति नामक स्थान को प्राप्त हो चुके हैं उन्होंने छडे ज्ञाताधर्मकथाङ्ग के दो श्रुतस्कंध प्ररूपित किये हैं ( तं जहा णायाणि धम्मक हाओय) वे ये हैं- १ ज्ञाता और दुसरा धर्मकथा | (जइणं भंते समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्टस्स
રૂપ પાંચમા અંગને અર્થ કહ્યો છે તે જ્ઞાતાધર્મકથાંગ નામના છઠ્ઠા અંગના અથ કહ્યો છે. પેાતાના પ્રધાન શિષ્ય જખૂસ્વામીના આ પ્રશ્નને સાંભળીને સુધર્મા स्वाभी च्या प्रश्ननो भवाण आतां उछे (जंबूत्ति तरणं अज्जसुहम्मे थेरे अज्ज जंबूणामं अणगारं एवं वयासी) हे ! मलतना समापन वथन पडे समा धता सार्य सुधर्भास्वाभीमे भार्य न्यू नाभ भागुगारने या प्रमाणे उर्छु - ( एवं खलु जंबू समणेणं मगत्रया महावीरेण जाव संपत्तेणं छम्स अंगस्स दो सुयबंधा पण्णत्ता) हे णू । श्रभाशु लगवान् महावीर वडे- पूर्वे हे माहि કરાદિ વિશેષણાથી યુકત છે અને શિવરૂપ વિગેરે વિશેષણ સ પન્ન સિદ્ધગતિ નામના સ્થાનને પ્રાપ્ત થઈ ગયા છે તેમણે છઠ્ઠા જ્ઞાતાધર્મકથાંગના એ શ્રુતસ્ક'ધ નિરૂપિત કર્યા છે. (तं जहा णायाणिय धम्मकहाओ य) ते या प्रमाणे है. पहेली -ज्ञाता [१] अने जीले 'धर्म था [२] (जड़णं भंते समणेण भगत्रया महावीरेणं जाव संपत्तेण