________________
अनगारधर्मामृतवर्षिणीटीका अ १ सू २० मेघकुमारपालनादिवर्णनम्
लक्खणं३२, पुरिसलक्खणं३३, हयलक्खणं३४, गयलक्खणं ३५, गोणलक्खणं३६, कुक्कुडलक्खणं३७, छत्तलक्खणं३८, दंडलक्खणं३९, असिलक्खणं४०, मणिलक्खणं४१, कागणि लक्खणं ४२, वत्थुविजं ४३, खंधावारमाणं४४, नगरमाणं४५, चारं४६, पडिचारं४७, वृह४८, पडिबूहं४९, चक्कवूहं५०, गरूलवूहं, ५१, सगडवूहं ५२, जुद्धं५३ नियुद्धं ५४, जुद्वाइजुद्धं५५, अट्टिजु५६, मुट्टिजुद्धं ५७, बाहुजु५८, लयाजुद्धं५९, ईसत्थं६०, छरुप्पवाय ६१, धगुव्वेयं ६२, हिरन्नपागं६३, सुवन्नपागं६४, सुत्तखेडं६५, वट्टखेडं६६, नालियाखेडं६७, पत्तच्छेनं६८, कडच्छेजं६९ सज्जीवं७०, निजीवं७१, सउणरूयं ॥२१ सू०॥
२५५
टीका - - ' तरणं' इत्यादि । ततः =नाम करणानन्तरं खलु स मेघकुमारः 'पञ्चधाईपरिग्गहिए' पञ्चधात्री परिगृहींतः=पञ्च चैताधात्र्यः पञ्चधात्र्यः, ताभिः परिगृहीतः तत्र धाग्यो बालकपालिका मातृसदृश्यः, ताभिः परिगृहितः, पञ्चभिर्धात्रीभिः सुरक्षित इत्यर्थः कास्ताः पञ्चधायः ? इति दर्शयितुमाह'तंज' इत्यादि - 'खीरधाईए' क्षीरधाया= स्तन्यदायिन्या १ 'मंडनधाईए' मण्डनधान्या=अलंकारकारिण्या २ 'मज्जनधाईए' मज्जनधात्र्या=स्नापिकया
'लएण से मेहकुमारे' इत्यादि ।
टीका - ( एणं) नाम संस्कार होने के बाद ( से मेहकुमारे) बहमेघकुमार (पंचधाइपरिग्ाहिए) पांच भायों से सुरक्षित किया गया । (तं जहा) वे पांच घाये ये हैं (खीरधाइए. मंडणधाइए मज्जधाइए, कीलावणधाइए, अंक धाrए) १ क्षीरधात्री, मंडनधात्री, मज्जनधात्रो, क्रीडनधात्री, अंकधात्री ।
त एणं से मेहकुमारे इत्यादि
टीकार्थ - - (त एणं) नाम संसारमा ( से मेहकुमारे) भेघकुमार पंचधाड परिभाहिए) नो शुभ, सगवड भने सुरक्षा भाटे चांग धात्रीओ (धाई भाताओ) शेवामां भावी (त जहा) ते पांय धात्री या प्रमाणे छे - ( खीरधाहए, मंड णधाइए, मज्जणधाइए, कीलावण धाइए, अंकधाइए ) (१) क्षीरधात्री (२) भर्डनधात्री, (3) भन्नधात्री, (४) डीउनधात्री, (4) अधात्री, आमां दूध चीवडावनार