________________
प्रमेयखन्द्रिका टीका श०२५ उ. ६ सू०२ रागादिद्वारनिरूपणम्
६५
होज्जा । गोयसा ! जो मूलगुणपडि सेवए होज्जा उत्तरगुण पडिसेव होज्जा, उत्तरगुणपडिसेवमाणे दसविहस्स पचक्खाणस्स अन्नपरं पडिसेवेज्जा | पडिलेवणाकुसीले जहा पुलाए । कसायकुसीले र्ण पुच्का गोयमा ! णो पडिसेवए होज्जा अपडि सेवए होजा । एवं पिवंठे वि । एवं सिणाए वि ॥ सू० २॥
छाया --- पुलाकः खलु भदन्त । किं सरागो भवेद- वीतरागो भवेत् ? गौतम सरागो भवेत् नो वीतरागो भवेत् एवं यावत् कपायकुशीलः । निर्ग्रन्थः खलु यदन्त ! किं सरानो भवेत् पृच्छा - गौतम ! नो सरागो भवेत् वीतरागी भवेत् । यदि चीतरागो भवेत् किमुपशान्तपाय वीतरागो भवेत् क्षीणकषायवीतरागो भवेत् ? गौतम ! उपशान्तकषायनीतरागो वा क्षीणकषायवीतरागो वा भवेत् स्नातकोऽपि एनमेव, नवरं नो उपशान्तकपायचीत गो सवेत् क्षीणकषायत्रीतरागो मदे ! पुलाकः खलु भदन्त ! किं स्थितकल्पो भवेत् अस्थितकल्पो भवेत् ? गौतम ! स्थितकल्पो वा भवेत् अस्थिवकल्पो वा भवेत् । एवं यावत् स्नातकः । पुलाकः खलु भदन्त ! कि जिनकल्पो भवेत् स्थविरकल्पो भवेत् कल्पातीतो भवेत् ? गौतम ! तो जिन कल्पो भवेत् स्थविरकल्पो भवेत् नो कल्पातीतो भवेत् । वकुशः खलु पृच्छा. गौतम ! जनकल्पो वा भवेत् स्थविरकल्पो वा भवेत् नो कल्पातीतो भवेत् । एवं प्रतिसेवना कुशलोऽपि । कपायकुशीलः खलु पृच्छा गौतम ! जिनकल्पो वा भवेत् स्थविरकल्पो वा भवेत् कल्पादीतो वा भवेत् । निर्ग्रन्थः खल पृच्छागौतम | वो जिनकल्पो भवेत् न स्थविरकल्पो भवेत् कल्पातीतो भवेत् । एवं स्नातकोऽपि । पुलाः खलु भदन्त ! किं सामायिकसंयमो भवेत् छेदोपस्थापनीयसंयमी परिहारविशुद्ध संयमो भवेत् सूक्ष्मसंपरायसंयमो भवेत् यथाख्यातसंयमो भवेत् गौतम ! सामायिकसंयमो वा भवेत् छेदोपस्थापनीयसंयमो वा भवेत् नो परिहारविशुद्धिकसंयमो भवेत् नो सूक्ष्म संपरायसंयमेो भवेत् नो यथाख्यातयो भवेत् । एवं वकुशोऽपि । एवं प्रतिसेवन कुशलोऽपि । कपायकुशीलः खलु पृच्छा - गौतम ! सामाचिकसंयत्रो वा भवेत् यावत् सूक्ष्मसरायसंयम वा भवेत् नो यथाख्यातसंयमो भवेत् । निर्ग्रन्थः खलु पृच्छा गौतम ! सानाको भवेत् यावत् नो मपरायसंयम भवेत् यथाख्यात्पयो भवेत् । एवं स्नातकोऽपि । पुलाकः खलु भदन्त । किं पतिसेवको भवेद - अतिसेवको भवेत् ? गौतम । प्रतिसेवको भवेत् नो अप्रतिसेवको भवेत् । यदि प्रतिसेको भवेत् किं मूलगुणप्रतिसेवको भवेत् उत्तरगुणमति
1
भ० ९