________________
प्रमेयचन्द्रिका टीका श०२७ उ.१ सूर जीवानां कर्मकरणक्रियानिरूपणम् ६८३ चतुर्थों भङ्गः । चतुरोऽपि भङ्गान् भगवान् समर्थयामास जीवविशेषमाश्रित्येति । 'सखेस्सा णं भंते ! जीवा' सलेश्या लेश्यावन्तः खलु भदन्त ! जीवाः 'कि.पार्व कम्म करिंसु करति करिस्संति' किं पापं कर्म अकार्ष: कुर्वन्ति करिष्यन्ति१, अकार्पः कुर्वन्ति न करिष्यन्ति२, अकार्षुः न कुर्वन्ति करिष्यन्ति३, अकार्षः न कुर्वन्ति न करिष्यन्तीत्यादि क्रमेण प्रश्नः वन्धिशते लेश्याविशिष्टजीवे ये ये भनाः कथितास्तथैव इहापित एव सर्वे भगा रतेनैव रूपेण उदाहरणीयाः, एतदाशयेनैवाह-'एव' इत्यादि, ‘एवं एएणं अभिलावेणं जच्चेव वधिसए बत्तवव्या विशेष को आश्रित करके भी चार भग भगवान् द्वारा समर्थित किये गये हैं। 'सलेस्लाणं भंते ! जीवा' हे भदन्त ! जो जीव लेश्या सहित होते हैं वे क्या अतीतकाल में पापकर्म किये होते हैं ? वर्तमान में • भी क्या वे पापफर्म करते हैं ? तथा भविष्यत् में भी क्या वे पापकम
करेगे ? अथवा-उन्होंने भूतकाल में पापकर्म किया है ? वर्तमान में वे क्या पापकर्म करते हैं ? और क्या भविष्य में वे पापकर्म नहीं करेंगे? अथवा-भूतकाल में क्या उन्होंने पापकर्म किया है ? वर्तमान में क्या वे पापकर्म नहीं करते हैं ? भविष्यत् में पापकर्म करे गे क्या? अथवाभूतकाल में उन्होंने पापकर्म किया है क्या ? वर्तमान में वे पापकर्म नहीं करते हैं क्या? भविष्यत् में भी पापकर्म नहीं करेगे ? इस प्रकार से जैसे पापकर्म के बन्ध के सम्बन्ध में लेश्यादि विशिष्ट जीव में जो-जो भंग कहे गये हैं उसी प्रकार से वे सब भंग इस करिस शतक में भी लेश्यादि विशिष्ट जीव में कहना चाहिये। इसी बात को पुष्ट करने के लिये 'एवं एएणं अभिलावेणं जच्चेव बंधिसए
'सलेस्साणं भते ! जीवा' हे भगवन् २ वेश्यावाणा हाय छ, તેઓએ ભૂતકાળમાં પાપકમ કરેલ હોય છે ? વર્તમાનમાં તેઓ પાપકર્મ કરે છે ? અને ભવિષ્યમાં તેઓ પાપકર્મ કરશે ? અથવા તેઓએ ભૂતકાળમાં પાપકર્મ કરેલ છે ? વર્તમાનમાં પાપકર્મ કરે છે? અને ભવિષ્યમાં તેઓ પાપ કર્મ નહિં કરે ? અથવા–ભૂતકાળમાં તેણે પાપકર્મ કરેલ છે? વર્તમાન કાળમાં તેઓ પાપકર્મ કરતા નથી? અને ભવિષ્યમાં તેઓ ૫ પકર્મ કરશે? અથવા ભૂતકાળમાં તેઓએ પાપકર્મ કયું છે? વર્તમાનમાં તેઓ પાપકર્મ કરતા નથી ? તથા ભવિષ્યમાં તેઓ પાપકર્મ નહી કરે? આ પ્રમાણે પાપકર્મ ના બે ધના સંબંધમાં જે રીતે લેફ્સાવાળા જીવમાં જે-જે ભગો કહ્યા છે. तेर प्रमाणे तेत मी म। 'करिसु' शतमा ५ वेश्या युद्धत वाना समयमा सभा , से वातन सिद्ध ४२वा माटे. 'एवं एएणं अभिलावेणं जच्चेव