________________
भगवतीसूत्र ३, निन्थः ४, स्नातकः ५। पुलाकः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! पञ्चविधः प्रज्ञप्तः तद्यथा-ज्ञानपुलाकः दर्शनपुलाचारित्रपुलाको लिङ्गपुलाको यथामूक्षणपुलाको नाम पञ्चमः । वकुशः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम | पञ्चविधः यज्ञप्तः, तद्यथा-आमोगरकुशोऽलामोगवकुशः संतवकुशोऽसंहदवकुशः यथासूक्ष्मवकुशो नाम पञ्चमः । कुशीलः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! द्विविधः प्रज्ञप्तः, तद्यथा-प्रतिसेवनाकुशीलच १, कपायकुशीलच २ । प्रतिसेवनाकुशीलः खलु भदन्त ! कविविधः प्रज्ञप्तः ? गौतम ! पञ्चविधः प्रज्ञप्तः, तद्यथा-ज्ञानमतिसेवनाकुखीलो दर्शनप्रतिसेवना कुशीलः चारित्रप्रतिसेवना कुशीला, लिङ्गमतिसेवनाकुशीलो यथावक्ष्ममतिसेवना कुशीलो नाम पञ्चमः । कपायकुशीलः खल भदन्त ! कतिविध: प्रज्ञप्तः ? गौतम ! पञ्चविधः प्रज्ञप्तः, तद्यथा-ज्ञानकपारकुशीलो दर्शनकपायकुशीलश्चारित्रकपायकुशीलो लिङ्गरूपायकुशीलो ,यथासक्ष्मरूपायकुशीलो नाम पञ्चमः । निर्ग्रन्थः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतन । पञ्चविधः प्रज्ञप्तः तद्यथा-प्रथमसमयनिग्रन्यः, अप्रथमसमयनिग्रन्थः, चरमसमयनिग्रन्थोऽच. रमसमयनिग्रंथो यथा-सूक्ष्मनिर्ग्रन्थो नाम पञ्चमः । स्नातकः खलु सन्त ! कतिविधः मज्ञप्तः ? गौतम । पञ्चविधः प्रज्ञप्तः, तद्यथा-अच्छविः १, अशबलः २, अकमोशः३, संशुद्धज्ञादर्शनधरोऽर्हन् जिनः केवळी ४, अपरिखावी ५ । पुलाकः खल्लु भदन्त ! किं सवेदको भवति, अवेदको भवति ? गौतम ! सवेदको अवखि नो अवेदको भवति । यदि सवेदको अवति किं स्त्रीवेदको भवति, पुरुषवेदको भरति पुरुषनपुं. सकवेदको भवति ? गौतम ! नो स्त्रीवेदको भवति पुरुषवेदको भवति पुरुषनपुंसक वेदको वा भवति । बचशः खलु भदन्त ? किं सवेदको भवति अवेदको भवति ? गौतम! सवेदको अवति नो अवेदको भवति । यदि सवेदको भवति किं स्त्रीवेदको भवति पुरुषवेदको भवति, पुरुपनपुसकवेदको भवति ? गौतम ! स्त्रीवेदको वा भवति-- पुरुषवेदको वा भवति-पुरुपनपुसफवेदको वा भवति । एवं प्रतिसेवनाकुशीलोऽपि । कपायकुशीलः खलु भदन्त ! किं सवेदकः पृच्छा, गौम ! सवेदको चा भवति अवेदको वा भवति । यदि अवेदकः किमुपशान्तवेदकः क्षीण वेदको भवति? गीतम ! उपशान्तयेदको वा क्षीणवेदको वा भवति । यदि सवेदको भवति किं स्त्रीवेदको भवति पृच्छा गौतम ! त्रिष्यपि, यथा वकुशः । निर्गन्धः खलु भदन्त ! किं सवेदकः पृच्छा, गौतम नो सवेदको भवति अवेदको अवति । यदि अवेदको भवति किमुपशान्त पृच्छा गौतम ! उपशान्तवेदको भवति क्षीणवेदको वा भवति । स्नातकः खलु भदन्त ! कि सवेदकः पृच्छा यथा नित्थस्तथा स्नातकोऽपि । नवरं नो उपशान्तवेदको भवति क्षीणवेदको भवति ॥५०॥