________________
प्रमेयंचन्द्रिका टीका श०२६ उ.११ सू०१ अंचरमनारकादोना० पापकर्मबन्ध ६६१ ज्ञानावरणीयं कर्म किम् अवध्नात् पृच्छा, गौतम । एवं यथैव पापं मनुष्येषु सकषायिषु लोभकषायिषु च प्रथमद्वितीयौ भङ्गो, शेषा अष्टादश चरमविहीनाः, शेषं तथैव यावद् वैमानिकानाम् । दर्शनावरणीयमपि एवमेव निरवशेषम् । वेदनीये सर्वत्रापि प्रथमद्वितीय भङ्गौ यावद्वैमानिकानाम्, नवरं मनुष्येषु अलेश्यः केवली अयोगी च नास्ति । अचरमः खलु भदन्त ! नैरयिकः मोहनीयं कर्म किम् अवघ्नात् पृच्छा, गौतम ! यथैव पापं० तथैव निरवशेषं यावद्वैमानिकः । अचरमः खलु भदन्त ! नैरयिकः आयुष्कं कर्म किस अवघ्नात् पृच्छा, गौतम | प्रथमतृतीय भङ्ग एवं सर्व पदेवपि नैरविकाणां प्रथमतृतीयो भनौ नवरं सम्यग्मि मिथ्यात्वे तृतीयो भङ्गः । एवं यावत् स्वनितकुमाराणाम् । पृथिवीकायिकापूकारिकवनस्पतिकायिकानां तेजोलेश्यायां तृतीयो भङ्गः । शेषेषु पदेषु सर्वत्र
तृतीय भङ्गो | तेजस्कायिकवायुकायिकानां सर्वत्र प्रथमतयो भङ्गी । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणाम् एवमेव नवरं सम्यक्श्वे अधिकज्ञाने आभिनिबोधिज्ञाने श्रुतज्ञाने, एतेषु चतुर्ष्वपि स्थानेषु तृतीयो भृङ्गः । पञ्चेन्द्रियतिर्यग्योनिकानां सम्यग्मिमिध्यात्वे तृतीयो भङ्गः शेषेषु सर्वत्र प्रथमतृतीय भङ्गौ । मनुष्याणां सम्यङ्क्षिपात्वे अवेदके अकायिनि च तृतीयो भङ्गः अलेश्य केवलज्ञानायोगिनश्च न पृच्छयन्ते शेषेषु पदेषु सर्वत्र प्रथमतृतीयभङ्गौ । वानव्यन्तरज्योतिष्कवैमानिका यथा नैरयिकाः नामगोत्रमन्तरायं च यथैव ज्ञानावरणीयं तथैव निरवशेषम् । तदेवं मदन्त ! तदेवं भदन्त इति यावद्विहरति ।०१।
इति विवन्धिशतके एकादशोदेशकः समाप्तः ॥ २६ | ११ |
टीका- 'एचरियेणं मंते ! नेरइए' अवरमः खलु भदन्त ! नैरयिकः 'पावं कम्मं किंबंधी पुच्छा' पापं कर्म किम् अनात् बध्नाति भन्त्स्यति १, इत्यादिक्रमेण
छवीसवें शतक के ग्यारहवे उद्देशक का प्रारंभ
दावें उद्देशक का निरूपण करके अब सूत्रकार क्रम प्राप्त ११ वें उद्देशक का कथन करते है
'अचरिमेण भते ! नेरइए पावं क्रम्मं किं बंधी' - इत्यादि
टीकार्थ- हे भदन्त ! जो नैरयिक अचरम होता है वह क्या पापकर्म को पहिले से बांध चुका होता है ? वर्तमान काल में भी क्या वह અગીયારમા ઉદ્દેશાના પ્રારંભ-
દશમાં ઉદ્દેશાનુ નિરૂપણ કરીને હવે સૂત્રકાર ક્રમપ્રાપ્ત આ અગીયારમાં देशानु' स्थन उरे छे. 'अचरिमे णं भवे । नेरइए पाव' कम्म कि बंधी' इत्याहि ટીકા—હૈ ભગવત્ જે નૈયિક અચરમ હાય છે, તે શું પાપકમ ને ખાધ પહેલેથી જ ખાંધી ચૂકેલ હાય છે? વર્તમાન કાળમાં પણ તે પાપકના