________________
भगवतीस्त्र ॥ अथ नवोदेशकः आरभ्यते ।। अप्टमोद्देशकेऽनन्तरपर्याप्तनारकादीनाश्रित्य बन्धवक्तव्यता कथिता नवमे तु परम्परपर्याप्तकनारकादीनाश्रित्य कथ्यते, तदनेन सम्बन्धन आयातस्य नवमो. द्देशकस्य इदं स्त्रम्-'परंपरपजत्तए णं' इत्यादि।
___ मूलम्-परंपरपज्जन्तए णं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा! एवं जहेब परंपरोक्वन्नएहिं उद्देलो तहेव निरवलेलो भाणियो । सेवं संते! सेवं भंते ! ति ॥सू०१॥
छछीलइमे बंधिसए नवसो उद्देलो समतो ॥२६-९।।
छाया--रम्परपरिकः खलु भदन्त ! नैरयिकः पाप कर्म किमवनात् पृच्छा, गौतम ! एवं यथैव परम्परोपपनदेशक रतयेय निवनेपो भणितव्यः । तदेवं भदन्त ! तदेवं भदन्त ! इति यायहि हरति ।मु० १॥
इति पड्विंशतितमे वन्धिशतके नवमोद्देशकः समाप्तः ॥२६-९॥
रीका---'परंपरपज्जत्तए णं भंते ! मेरइए' परम्पराप्तिकः खलु भदन्त ! नैरयिकः, 'पावं कम्मं किं बंधी पुच्छा' पाप कर्म किम् अबध्नात् वनाति भन्स्यति
शतक २६ उद्देशक ९ अष्टम उद्देशक में अनन्तर पर्याप्तक नारक आदिको आश्रित करके बन्ध की वक्तव्यता कही गई है। अब इस नौवें उद्देशक में परम्पर पर्याप्नक नारकादिकों को आशिन करके वही वक्तव्यता फही जावेगी इली सम्बन्ध को लेकर स्त्रकारने इस नौवें उद्देशक को प्रारम्भ किया है
'पर परपज्जत्तए णं भंते ! नेरइए पावं कम्म' इत्यादि
टीकार्थ- हे भदन्त ! जो नैरपिक परंपरपर्याप्चक होता है वह क्या पूर्वकाल में पापकर्म का वध कर चुका होता है ? वर्तमान में वह
नवभा देशान। प्रार'આઠમાં ઉદ્દેશામાં અનંતર પર્યાપ્ત નારક વિગેરેને આશ્રય કરીને બંધ સંબંધી કથન કરવામાં આવ્યું છે, હવે આ નવમા ઉદેશામાં પરસ્પર પર્યાપ્તક નારક વિગેરેને આશ્રય કરીને એજ કથન કરવામાં આવશે. આ समधथी सूत्रारे मा नवमा उद्देशान। प्रार' या छ. 'परंपरपज्जत्तए णं भंते ! नेरइए पाव कम्म' प्रत्याहि.
ટીકાઈ– હે ભગવદ્ જે નરયિકે પરંપર પર્યાપ્તક હોય છે. તે શું ભૂતકાળમાં પાપકર્મને બંધ કરી ચુકેલ હોય છે? વર્તમાન કાળમાં તે પાપ