________________
प्रमेयचन्द्रिका टीका श०२६ उ.८ सू०१ अनन्तरपर्याप्तकना० पापकर्मयन्धः ६४७
॥अथाष्टमोदेशका प्रारभ्यते सप्तमोद्देशके परम्पराहारनारकादीनाश्रित्य पापकर्मवन्धवक्तव्यता, अष्टमे तु अनन्तरपर्याप्तनारकादीनाश्रित्य बन्धवक्तव्यता कथ्यते तदनेन सम्बन्धेन आयातस्य अष्टमोद्देशकस्येदं सूत्रम्-'अणंतरपजत्तए णं' इत्यादि।
मूलम्-अणंतरपजत्तए णं संते ! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा ! जहेव अणंतरोववन्नएहिं उद्देसो तहेव निरवसेसं । सेवं भंते ! सेवं भंते ! ति ॥सू०१॥
छवीसइमे सए अट्ठमो उदेसो लमत्तो ॥२६-८॥ छाया-अनन्तर पर्याप्तकः खलु भदन्त ! नैरयिका पापं कर्म किमवध्नाव पृच्छा, गौतम ! यथैव अनन्तरोपपन्नकै रुदेश स्तथैव निरक्शेषम् । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥मू० १॥
षड्विंशतितमे शते अष्टमोदेशकः समाप्तः ॥२६-८॥ टीका--'अणंतरपजत्तए णं मंते ! नेरइए' अनन्तरपर्याप्तकः खल भदन्त ! नैरयिकः अनन्तरपर्याप्तको नाम पर्याप्तकत्वस्य मथमसमयवर्ती सः 'पावं कम्म
अष्टम उद्देशक का प्रारंभ सप्तम उद्देशक में परम्पराहारक नैरयिक आदि को आश्रित करके पापकर्म के बन्ध की वक्तव्यता कही गई है। अब इस अष्टम उद्देशक में अनन्तरपर्याप्त नारक आदि को आश्रित कर के बन्ध की वक्तव्यता कही जावेगी सो इसी सम्बन्ध को लेकर यह अष्टम उद्देशक प्रारंभ किया जा रहा है-'अणंतरपज्जत्तए णं अंते ! नेरइए'-इत्यादि
टीकार्थ--- इस सूत्र द्वारा गौतमस्वामीने प्रभुश्री से ऐसा पूछा है-'अणंतरपज्जत्तए णं भते ! नेरइए' हे भदन्त ! जो नैरयिक अनन्तर
આઠમા ઉદેશાને પ્રાર ભસાતમા ઉદેશાને પરંપરાહારક નિરયિકોને આશ્રય કરીને પાપકર્મના બંધ સંબંધી કથન કર્યું છે. હવે આ આઠમાં ઉદ્દેશામાં અનંતરપર્યાપ્ત નારક વિગેરે ને આશ્રય કરીને બંધના સંબંધમાં કથન કરવામાં આવશે. તે એ સંબંધને લઈને આ આઠમા ઉદ્દેશાને પ્રારંભિક રવામાં આવે છે – 'अणंतरपज्जत्तएण भंते ! नेरइए' त्यादि
ટીકાઈ–આ સૂત્રપાઠ દ્વારા ગૌતમ સ્વામીએ પ્રભુશ્રીને એવું પૂછયું ३-'अणंतरपजत्तए णं भंते ! नेरइए' 8 भगवन् रे नयि मनन्तर