________________
L
भगवतीसूत्रे
अथ द्वितीयदेश: पारस्वते ।
यमो के जीवादिद्वारे एकादशस्थानकमविवद्धे नवभिः पापकर्मादि प्रकरणं जयादीनि पञ्चविंशविजीवस्थानानि निरूपितानि, अत्र द्वितीयोदेशकेऽपि तथैव तानि चतुर्दिशति स्थानानि निरूप्यन्ते, इत्येवं संबन्धेन आयातस्यास्य द्वितीयोदेशकस्येदमादिमं सूत्रम्- 'अनंतशेवचन्नए' इत्यादि ।
मूलम् - अणंतरोदवन्नए णं भंते ! नेरइए पात्रं कामं किं बंधी पुच्छा तहेव गोयमा ! अत्थेगइए बंधी पढमवितिया भंगा । सलेस्से णं भंते! अनंतरोवबन्नए नेरइए पावं कम्म किं बंधी पुच्छा गोयमा ! पढमवितिया अंगा एवं खलु सव्वत्थ पढमवितिया भंगा, नवरं सम्मामिच्छत्तं मणजोगो वइजोगो य न पुच्छिज्जइ, एवं जाव थणियकुमाराणं । वेइंदिय तेइंदिय उरिदियाणं वयजोगो न भन्नह । पंचिदियतिरिक्खजोणियाणं पि सम्मामिच्छतं ओहिनाणं विभंगनाणं मणजोगो वयजोगो, एयाणि पंचपदाणि ण भन्नंति । मणुस्ताणं अलेस्स सम्ममिच्छत्तं-मणपज्जवनाण- केवलनाण- विभंगनाण - नो सन्नोवउत्त-अवेद्ग-अकसाइ-मणजोग-वयजोग - अजोगीएयाणि एक्कास पदाणि ण भन्नंति । वाणमंतरजोइलिय वैमाणियाणं जहा नेरइयाणं तहेव ते, तिन्नि न भन्नंति । ससि जाणि माणि टाणाणि सव्वत्थ पढमवितिया भंगा। एगिंदियाणं सव्वत्थ पढमवितिया भंगा। जहा पावे । एवं णाणावरणिज्जेण वि दंडगो, एवं आउयवज्जेसु जाव अंतराइए दंडओ | अनंतशेववन्नए णं भंते ! नेरइए आउयं कम्मं किं बंधी पुच्छा, गोयमा ! बंधी न बंधड़ बंधिस्लइ । सलेस्से णं भंते ! अनंतववन्नए नेरइए आउयं कम्मं किं बंधी० एवं व तड़ओ भंगो, एवं जाव अणागारोवउत्ते सव्वत्य वि तइओ