________________
५५०
भगवतीस्त्रे जीवपदे वत्तव्वया सच्चेव निरवसेसा भाणियवा। वाणमंतरस्स जहा असुरकुमारस्स। जोइसियस्स वेमाणियस्स एवं चेव, नवरं लेस्साओ जाणियवाओ, सेसं तहेव भाणियव्वं ॥सू०२॥ ___ छाया-नैरयिका खलु भदन्त ! पापं कर्म किम् अवघ्नात् वध्नाति, भन्स्यति ? गौतम ! अत्येकका अबधनात्० प्रथमद्वितीयौ १, सलेश्यः खल भदन्त । नरयिकः पापं कर्म० एवमेव । एवं कृष्णलेश्योऽपि, नीललेश्योऽपि, कापोतलेश्योऽपि । एवं कृष्णपाक्षिका, शुक्लपाक्षिका, सम्यग्दृष्टि मिथ्यादृष्टिः, सम्यग्मिथ्यादृष्टिः, ज्ञानी आमिनियोधिक ज्ञानी, श्रुतज्ञानी, अवधिज्ञानी, अज्ञानी मत्यज्ञानी, श्रुताज्ञानी, विमंगज्ञानी, आहारसंज्ञोपयुक्तः यात्रत् परिग्रहसंज्ञोपयुक्तः, सवेदका, नपुंसकवेदक: सकपायी यावत् लोभापायी, सयोगी, मनोयोगी, वाग्योगी, काययोगी, साकारोपयुक्तः, अनाकारोपयुक्तः, एतेषु सर्वेषु पदेषु प्रथमद्वितीयभङ्गौ भणितव्यो। एवमसुरकुमारस्यापि वक्तव्यता भणितव्या, नवरं तेजोलेश्या, स्त्रीवेदकाः पुरुषवेदकाचा अधिकाः, नपुंसकवेदका न भण्यन्ते, शेषं तदेव, सर्वत्र प्रथमद्वितीयौ भङ्गो । एवं यावत् स्तनितकुमारस्य । एवं पृथिवीकायिकस्यापि, अफायिकस्यापि, यावत् पञ्चेन्द्रियतियग्योनिकस्यापि, सर्वत्रापि प्रथमद्वितीयौ भङ्गो, नवरं यस्य या लेश्या दृष्टिीनमज्ञानं वेदो योगश्च यद् यस्यास्ति तत् तस्य भणितव्यम्, शेषं तदेव । मनुष्यस्य येव जीवपदे वक्त. व्यता सैव निरवशेषा भणितव्या। वानव्यन्तरस्य यथा अनुरकुमारस्य । ज्यो. तिष्कस्य वैमानिकस्य एवमेव, नवरं लेश्या ज्ञातव्याः, शेष तथैव भणितव्यम् ।०२।
टीका-'नेरइए णं भंते' नैरपिकः खलु भदन्त ! 'पावं कम्मं किंबंधी, बंधइ, बंधिस्सइ' पापम्-अशुभं कर्म किम् अवनात प्राक्काले, बध्नाति वर्तमानकाले भन्स्यति अनागतकाले १, अथवा अवघ्नात् वध्नाति न भन्स्थति २, अवघ्नात् न वध्नाति भन्स्पति ३, अवधनात् न वनाति न भन्स्यति ४ । इत्येवं
'नेरइए णं भंते ! पावं कम्मं किं बंधी'-इत्यादि ।
टीकार्थ- हे भदन्त ! नैरयिक जीव ने क्या पापकर्म-अशुभकर्म -घांधा है ? वह वर्तमान में पापकर्म बांधता है ? भविष्यत् काल में वह पापकर्म बांधेगा ? अथवा-उसने भूतकाल में पापकर्म बांधा
'नेरइए णं भंते ! पाव कम्म किं बंधी' त्याल
ટીકાઈ–હે ભગવન નૈરયિક જીવે પાપકર્મ–અશુભ કર્મને બંધ કર્યો છે? અથવા વર્તમાન કાળમાં પાપકર્મને બંધ કરે છે અને ભવિષ્યમાં