________________
પાર
भगवतीसत्रे
षष्ठमज्ञानद्वारमाह- 'अन्नाणीणं पढमवितिया' अज्ञानिनां प्रथमद्वितीयौ, अब घ्नात्, वध्नाति भन्त्स्यति अवधनाद वध्नाति न भन्त्स्यति इत्याकारकौ द्वौ एन भङ्ग भवत इति । ' एवं मइ अन्नाणीणं सुय अन्नाणीणं विभंगनाणीणं वि' एवमज्ञानिनामिव मत्यज्ञानिनां श्रुताज्ञानिनां विभङ्गज्ञानिनामपि प्रथमद्वितीयावेव भङ्गौ ज्ञातव्याविति ६ । सप्तमं संज्ञाद्वारमाह - ' आहारसम्भोवउत्ताणं जाव परि गहसनोवउत्ताणं पढमवितिया' आहारसंज्ञोपयुक्तानां यावत् परिग्रहसंज्ञोपयुक्तानां प्रथमद्वितीयभङ्गी आहारादि संज्ञोपयोगकाले क्षपकत्वोपशमकल्वयोरभावात् चत्वारो भङ्गा न भवन्ति किन्तु आद्यावेव द्वौ भवत इति । 'नोसन्नोव - उत्ताणं चत्तारि नोसंज्ञोपयुक्तानां चत्वारोऽपि भङ्गा भवन्ति नोसंज्ञोपयुक्ता
उसको पापकर्म का बन्ध हुआ होता है । ६ अज्ञानद्वार - ' अन्नाणीणं पढमतिया' अज्ञानी जीवों के प्रथम और द्वितीय ये दो ही भंग होते है - अन्नात् चन्नाति, भन्त्स्यति १ अवन्नात् वन्नाति, न भन्त्स्यति २, ' एवं सह अन्नाणी सुमअन्नाणीणं विभंगनाणीणं वि' इसी प्रकार से मत्यज्ञानी, ताज्ञानी और विभंगज्ञानी जीवों के भी ये आदि के दो ही भंग होते हैं । '७ संज्ञाद्वार' 'आहारसन्नोवउत्ताणं जाव परि हसनोत्ताणं पढमवितिया' आहार संज्ञोपयुक्त जीवों को यावत् परिग्रह संज्ञोपयुक्त जीवों को आदि के दो ही भंग होते है- क्योंकि आहारादिसंज्ञोपयुक्त काल में क्षपकता या उपशमकता का अभाव रहता है, इसी कारण यहां पर चार भंग नहीं कहे गये हैं । 'नो सन्नोव उत्ताणं चत्तारि' जो जीव नोसज्ञोपयुक्त हैं- आहार आदि में आस
'अन्नाणीणं पढमवितिया' अज्ञानी लवाने पहेला भने गीले मे मे ४ भगो होय छे. 'अवघ्नात्, बध्नाति, भन्त्स्यति १ अबध्नात, बध्नाति न भन्त्स्यतिर 'एव' मइ अन्नाणीणं सुय अन्नाणीण विभंगनाणीणं वि' मेन प्रमाणे भति અજ્ઞાનવાળા, શ્રુતમજ્ઞાનવાળા અને વિભગજ્ઞાનવાળા જીવાને પણ પહેલા એ लगो होय हे 'आहारसन्नो उत्ताण जाव परिग्गहसन्नोवउत्ताणं जाव पढमबितिया' आहार संज्ञोपयुक्त कवीने यावत् परिग्रह संज्ञोपयोगवाणा જીવાને પહેલા અને ખીજો એ એજ ભગા હોય છે. કેમકે આહાર વિગેરે સત્તાના ઉપચૈાગ કાળમાં ક્ષપકપના અથવા ઉપશમપણાને અભાવ રહે છે. એજ કારણથી અહિયાં ચાર ભગા કહ્યા નથી.
, 'नो सन्नो उत्ताणं चत्तारि' मे भवनो संज्ञोपयुक्त छे, आहार विगेरेभां આસક્તિ વિનાના છે, તેઓને ચારે ભગેા હોય છે. કેમકે તેઓને ક્ષેપકપણુ