________________
प्रमैन्द्रिका टीका श०२५ उ. १२०१ मिथ्यादृष्टिनैरयि कोत्पत्तिनि० ५१५
सत्यमेवेति कथयित्वा गौतमो भगवन्तं वन्दते-नमस्पति वन्दित्वा नमस्थित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ सू० १ ॥
इति श्री विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक- पञ्चदशभाषाकलितललितकला पालापकमविशुद्ध गद्यपद्यानैकग्रन्थ निर्मापक, वादिमानमर्दक- श्री शाहूच्छत्रपति कोल्हापुरराजप्रदत्त - 'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य - जैनधर्मं दिवाकर
-
पूज्य श्री घासीलालवतिविरचितायां श्री "भगवती सूत्रस्य " ममेयचन्द्रिकाख्यायां व्याख्यायाम् पश्ञ्चविंशतिशतकस्य द्वादशोदेशकः समाप्तः ॥२५-१२॥ समाप्तश्च पञ्चविंशतितमः शतकः ||२५||
उन्हें नमस्कार किया । वन्दना नमस्कार करके फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये । जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवती सूत्र " की प्रमेयचन्द्रिका व्याख्याके पचीसवें शतकका १२ वां उद्देशक समाप्त ॥२५-१२॥ २५ वां शतक का समाप्त
શ્રીગૌતમસ્વામીએ ભગવાનને વંદના કરી તેને નમસ્કાર કર્યાં વ’ઢના નમસ્કાર કરીને તે પછી તેએ સંયમ અને તપથી પેાતાના આત્માને ભાવિત કરતા થકા પેાતાના સ્થાન પર બિરાજમાન થયા. !!સૢ૦ ૧૫
જૈનાચાય જૈનધમ દિવાકરપૂજયશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના પચીસમા શતકના ખારમે ઉદ્દેશક સમાપ્ત ઘર૫-૧૨ ૫ પચ્ચીસમુ' શતક સમાપ્ત
瓿