________________
प्रमेयचन्द्रिका टीका श०२५ उ.८ सू०१ नैरयिकोत्पत्तिनिरूपणम् भगवानाह-‘से जहानामए' इत्यादि, ‘से जहानामए' स यथानामकः 'पवए' प्लवकः-उत्प्लश्न कारीपुरुषः 'परमाणे' प्लवमाना-उत्प्लति कुर्वन् 'अञ्झ साणेनिव्वत्तिएण' अध्यवसायनिर्वतिरोन मया उत्प्लवनं कर्तव्यमित्याकारणाध्यवसा. येन निर्तितम्-सम्पादितं रुद्रूपेण 'करणोबाएणं' करणोपायेन उत्प्लवनलक्षणं यत् करणं क्रियानिशेषः स एव उपाय:-स्थानान्तरमाप्तौ हेतुः करणोपाय स्तेन करणोपायेन । 'सेवकाले' एज्यत्काले-भविष्यत्काले विहरतीत्यप्रिय क्रियया सम्बन्धः । किं कस्बा इस्थाह-'तं ठाणं' इत्यादि, 'तठाणं' तत् स्थानम् यरिमन् स्थाने स्थितः सत् स्थानम् । 'विप्पजहिता' विषजह्य प्लवनतः परित्यज्य 'पुरिमंठाण' पौत्सत्यम्-ग्रिमं स्शनम् 'उपसंपज्जित्ताणं' उपसंपद्य-संप्राप्त विहरह' विहरतीति दृष्टान्तः, दाष्टान्तिके योजयति-'एवामे इत्यादि, 'एकामेव' एव. मेव 'एपविजीना' एतेऽपि नारकादयो जीवाः किमुक्तं भवतीत्याइ-'पवभो चिव परमाणा' का हब पल्लवमाना: 'अज्झ ससाणनियत्तिएणं' अध्यवसायनिर्व तितेन अमितो प्लवनं करिष्यामि इत्येताहशाध्यवसायनिवर्तितेन । 'करणो नारकरूप से उत्पन्न होता है ? उत्तर में प्रभुश्री कहते हैं-'से जहा नामए पवए पदमाणे २' हे गौतम ! जैसे कोई उछलने वाला पुरुष उछलना२ 'अज्झवस्त्राणनिव्वत्तिएणं' अध्यवसायविशेष से-मुझे कूदना चाहिये-हर प्रकार की इच्छा से 'करणोवाएण' उत्प्लंघन -कूदने रूप उपाय से 'सेयकाले तं ठाणं विप्पजहित्ता पुरिम ठाणं उपसंपज्जित्ता णं पिहरइ' आने वाले समय में-भविष्यत्काल में अपने पहिले के स्थान को छोडकर आगे के स्थान पर पहुंच जाता हैं-'एवामेव एए वि जीवा पक्षओविय पवमाणा' उसी प्रकार से ये जीव भी उछलने चाले के जैसा कूदते २ 'अज्शवलाणनिवत्तिएणं करणोवाएणं सेय. कालं तं भवं विप्पजहित्सा पुरिमं भवं उपसंपज्जित्ताणं विहरति स्वामीन। २ प्रश्न उत्तरमा प्रसुश्री ४९ छे -'से जहानामए पवए पवમળે ૨” હે ગૌતમ! જે રીતે કેઈ ઉછળવાવ બે પુરૂષ ઉછળતે ઉછળતો 'अज्झवसाणनिवत्तिएणं' मध्यवसाय विशषया-भारे नस मा शतना ४२छाथी थप 'करणोवाएणं' Graन-वाना पायथी 'सेय काले त ठाणं विप्पज्जहित्ता, पुरिम ठाणं उवसंपजिचा णं विहरई' मारावा समयमा એટલે કે ભવિષ્ય કાળમાં પોતાના પહેલાના સ્થાનને છોડીને આગળના સ્થાન 6५२ ५९यी लय छे. 'एवामेव एए वि जीवा पव्वओ विव पवमाणा' मेर प्रकारे मा १
जानी महतi ता 'अज्ज्ञवसाणनिव्वत्तिएणं करणोवारण सेयकाल त भव' विप्पजहित्ता पुरिम' भव उपसंपज्जित्ताणं विहरति
भ० ६३