________________
४९५
प्रमेयचन्द्रिका टीका श०२५ ३.८ ०१ नैरयिकोत्पत्तिनिरूपणम् उववज्जति नो परप्पओगेणं उबवज्जति। असुरकुलाराणं भंते ! कहं उववज्जति जहा नेरड्या तहेच निरवलेलं जाव नो परप्प
ओगेणं उववज्जति । एवं एनिदियबज्जा जाव वेगाणिया। एगिदिया एवं चेत् । नवरं च उसमइओ विगहो लेतं तं । सेवं भंते ! सेवं भंते ! जाब विहरइ ॥ १॥
पणवीलइले सप अटूनो उद्देलो साइतो॥२५-८॥ छाया-राजगृहे यावदेवस् अवादी-नैरयिकाः खल्नु भदन्त ! कथमुत्पद्यन्ते ? स यथानामकः पलका प्लबमानः अध्यवसानितिन करणोपायेन एण्य. स्काले तत्स्थानं विजय पौरस्त्य स्थानापसंपच खल्लु विहरति एमेव एतेऽपि जीवा प्लवक इव प्लबमालाः अध्यवसायनिर्वसितेन करणोपायेन एज्यका तं भवं विभजहाय पौरस्त्यं भवमुपसंपद्य खलु विहरन्ति । वेषां खल्लु भदन्त ! जीवाना कथं शीघ्रा गतिः कथं शीघ्रो गतिविषयः प्रज्ञप्तः ? गौतम ! स यथा नामक कश्चित् पुरुषः तरुणो बलवान् एवं यथा चतुर्दशशते प्रथमोदेशके यावत् त्रिसमयेन वा विग्रहेण उपपद्यन्ते । तेषां खलु जीवानां तथा शीघ्रा गति स्तथा शीघ्रो गतिविषयः प्राप्ताः । ते खल्ल भदन्त ! जीवाः कथं परमधिकायुष्कं प्रकुर्वन्ति ? गौतम ! अध्यवसाययोगनितिन फरणोपायेन एवं खलु ते जीवाः परभविकायुष्कं प्रकुर्वन्ति तेषां खलु भदन्त ! जीवानां कथं गतिः भवर्त्तते ? गौतम ! आयुः भयेण भवक्षयेण स्थितिक्षयेण, एवं खल्ल तेषां जीवानां गतिः प्रवर्तते । ते खलु भदन्त ! जीवाः किमारमा उत्पद्य-ते परद्धयाँ उत्पद्यन्ते ? गौतम ! आत्मदर्थी उत्पधन्ते नो परद्धा उत्पधन्ते । ते खलु भदन्त ! जीवाः किम् आल्नकर्मणोत्पद्यन्ते परकर्मणोत्पद्यन्ते, गौतम थात्मकर्मणोत्पद्यन्ते नो परकर्म गोलचन्ते । ते खलु भदन्त ! जीवाः किमात्ममयोगेणोत्पद्यन्ते परमयोगेण उत्पधन्ते १ गौतम ! आत्मण्योगेणोत्पद्यन्ते लो परपंयोगेण उत्प. धन्ते । असुरकुमाराः खल भदन्त ! कपमुत्पद्यन्ते ? यथा नैरयिकाः तथैव निरवशेषम् यावत् नो परप्रयोगेण उत्पद्यन्ते । एवमे केन्द्रियवोः यावद्वैमानिकाः । एकेन्द्रिया एवमेव नबरं चतुःसामयिको विग्रहः, शेपं तदेव । तदेवं सदन्त । तदेवं भदन्त ! इति यावद्विहरति । ॥सू०१॥
पञ्चविंशतितमे शतके अष्टमोदेशकः समाप्तः ॥२५-८॥