________________
-
-
--
४८०
भगवतीसरे चतुष्यत्यवतारं प्रज्ञाश चतुर्दा भेद लक्षणालम्बनानुप्रेक्षा लक्षणेषु पदार्थेषु प्रत्यवतार। लागवतारः विचारणीयत्वेन यस्य तत् चतुष्पत्याखारमिति । चातुर्विध्यमेव दर्श यन्नाह-'त जहा इत्यादि, 'तं जहा' तयथा-'जाणाविचए' अजाविचयम् आशा. तीर्थकृतां श्वचनं सस्था विचका पर्वालोचनं यत्र बकाशाविषयं अयमं ध्यानम् १ 'अबायविचार' अपायश्चिया अभागा रामद्वेषमनिता अनी रोप नियो निर्णयो यत्र तत् अपायश्चियं नाम द्वितीयं धर्मध्यानं निपवानुचिन्तलमित्यर्थः । विवागवियर पिाविषया निपाका कर्मणां शुमाशुमानां फलं तस्य विचयो-निर्णयो यत्र तन् विशायपिचयनायकं वतीयं धर्मध्यानम् । 'संठाणविचए' संस्थानविच या संस्थालानि-लोकद्वीपसमुदायाकृतयः तेषां विचरी-निर्णयो चतुष्प्रल्यावतार वाला कहा गया है लेद, लक्षण, आलम्चल और अनु. प्रेक्षा इन चार बालों में इसका विचार या चार प्रत्यवतारवाला मानामा सलिए तुमचलानालामज्ञा हैहाके चार भेद इला प्रसार को 'जाणाविद्या' आजाविचन-जिन ध्यान में तीर्थकरों की बन जाना का पर्यालोचन होता है-बा आज्ञाषिचय লা জব মগন গ্ৰায় ৫ ঘণ’ মাস যাব সলিন जो अनर्थ है इनका नाम अपाय है इन अपायों का जिस ध्यान में निर्णय होता है यह अपाविच धर्म ध्यान है। विधायविचए' धिपाक विजय-जिसमें शुभाशुश्श कनों के फलरूप विप का निर्णय होता
बहरिपात जिचय नाका लोन धर्मल्यान का मदि। 'संठाण विचए य लोकहीप समुद्र आदि की आकृतियों रूप संस्थान का जिस ધર્મધ્યાન ચાર પ્રકારનું અને ચતુપ્રત્યવતારવાળું કહેલ છે. ભેદ, લક્ષણ, આલખન, અને અનુપ્રેક્ષા આ ચાર બાબતેમાં તે વિચારણીય હોવાથી અવતાર માનેલ છે. તેથી તેને ચતુષ્પત્યનતારવાળું કહેલ છે. તેના ચાર ભેદે मा प्रभाव छ -'आणाविवए' ज्ञापियय-२ ध्यानमा तीथ शनी अवयन રૂપ આજ્ઞાનું પાચન થાય છે, તે આજ્ઞાવિય નામનું પહેલું સ્થાન છે. 'अवायविचए' पायवियय रागद्वेषयी थवावाणा अनय छे. तेनु नाम અપાય છે. જે ધ્યાનમાં આ અપાયને નિર્ણય થાય છે, તે અપાયવિચય नाभन ध्यानना भी ले .२ 'विवागविचए' विपलियय-शुस અને અશુભ કર્મોના ફલરૂપ વિપાકને નિર્ણય થાય છે તે વિપાકવિચય नामना मध्यानना श्रीन ले यो छे. 'संठाणविचए' als, दीप, समुद्र 'વિગેરેની આકૃતિ રૂપ સંસ્થાનું જે ધ્યાનમાં ચિંતન થાય છે, તે ધર્મ