________________
४७२
भगवतीस्ने णुबंधी३, सारक्खणाणुबंधीट, रोदलणं झाणस्स चत्तारि लकखणा पनन्ता तं जहा-ओलन्नदोले १, बहुलदोले२, अण्णाजदोसे३, आमरणांतदोले४ (२)। धस्सझाणे चडब्बिहे चउप्पडोयारे पन्नो तं जहा-आगाविचए१, अवायविचए२, विवागविचए३, संठाणविचए। धम्मस्व णं झांणस्त चत्तारि लक्ख
णा पन्नता तं जहा-आणाई, निलगाई२, सुत्तई ३, ओगाहई४ । धमलणं झाणशरद चत्तारि आलंबणा पन्नता तं जहा वारणार, पडि पुच्छणार, परियाणा३, धमकहा४। धम्मस्त णं झाणरूस वसरि अणुप्पेहाओ, तं जहा-एमन्तातुप्पेहा१, अणि
चाणुप्पेहार, अलणाणुप्पेहा३, संसाराणुहा४ (३)। सुक्के झाणे चउठिवहे जउप्पडोयारे पन्नाचे तं जहा- हुत्तवियकसवियारि१, एगंतवियअविचारि२, सुहमकिरिय अलियहि३, समोच्छिन्ने किरिय अप्पडिवाइ४। सुलणं झाणल चत्तारि लक्खणा पन्नता तं जहा-खंती१, मुसी२, अज्जवे३, महदे४। सुक्कस्तण झाणस्य चत्तारि आलंबणा पन्लत्ता तं जहा-अवहे१, अलंमोहे२, विवे३, बिउसमे४। सुक्कस्ल णं झाणल्स चत्तारि अणुप्पेहाओ पन्नताओ तं जहा-अणंतवत्तियाणुप्पेहा१, विपरिणामाणुप्पेहार, असुभाणुप्पेहा३, अनायाणुप्पेहा४(४)। सेतं झाणे। से किं तं विउलगे, विउलग्गे दुविहे पन्नत्ते तं जहादव्वविउलग्गे य भावविउसग्गे य। से किं तं दवविउसग्गे दवबिउलग्गे चउबिहे पन्लन्चे तं जहा-गणविउसग्गे सरीरविउसग्गे उबहिविउसगे सरापाणविउतरंगे । हो तं दध्वविउसग्गे। से किं तं भावविउलो भापक्डिलग्गे तिविहे पन्नते, तं जहाकसायविउसग्गे१, संसारविउसग्गेर, कम्मविउलंग्गेई । से किं