________________
प्रमेयचन्द्रिका टीका श०२५ ७.५ २०२ सागरोपमादि कालमाननिरूपणम् २३ परियट्टा । एवं अणागयद्धा वि एवं सव्वद्धा वि । अणागयद्धा णं भंते ! किं संखेज्जाओ तीतद्धाओ असंखेज्जाओ अणताओ गोयमा! णो संखेजाओतीतद्धाओ णो असंखेज्जाओ तीतद्धाओ णो अणंताओतीतद्धाओ। अणालयद्धाणं तीतद्धाओ समयाहिया तीतद्धाणं अणागयचाओ लमयूणा । लब्बद्धा णं भंते ! किं संखेज्जाओतीतद्धाओ पुच्छा गोयना! णोलख जाओतीतद्धाओणो असंखेज्जाओ णो अणंताओ तीतद्धाओ। सवाणं तीयद्धाओ तातिरेगदुगुणा तीतद्धाणं सम्बद्धाओ थोवूणणे अद्धे। सबद्धार्ण भंते ! किं संखेज्जाओ अणायद्धाओ पुच्छा गोयमा! णो संखेज्जाओ अणागयद्धाओ जो असंखेज्जाओ अणागयद्धाओ णो अणंताओ अणागयद्धाओ। सम्बद्धा णं अणागयद्धाओ थोवूणगदुगुणा अणागयछा णं सबछाओ लातिरंगे अद्ध ॥सू०२॥ ____ छाश-सागरोपमाणि खलु भदन्त ! शि संपातानि एल्योपमानि पृच्छा गौतम ! स्यात् संख्यातानि पल्योपमानि स्यात् असंख्यातानि पल्पोपमानि स्यात् अनन्तानि पल्योपमानि, एवं यावदवसर्पिणी अपि उत्सर्पिणी अपि । पुद्गलपरिवाः खलु पृच्छ। गौतम! नो संख्येयानि पल्पोपारालि, नो असंख्थेयानि पल्पोपमानि अनन्तानि पल्योपमानि। अवसर्पिणी खलु भदन्त ! कि सख्येयानि सागरो पमानि० यथा पल्योपमस्य वक्तव्यता तथा साशरोषमस्यापि। पुद्ग परिवतः खलु भदन्त ! किं संख्येण अवसर्पि युत्सपियः पृ-छा-गौतम ! नो संख्याता अवसर्पिण्युत्सपिण्यः नो असंख्येयाः अनन्ता अक्सपिण्युत्सपिण्य', एवं यावत् सर्वाद्धा । पुद्गलपरिवनीः खलु भदन्त ! किं संख्यानावसर्पिण्यु-सर्पिण्यः पृच्छा, गौतम ! नो संख्याता अवसर्पियुत्तगि नो असंख्याताः, अनन्ता अरसर्पि ण्युत्पपिण्यः । अतीतद्धाः खलु भदन्त ! कि संख्येयाः पृद्परिवत्ताः पृच्छा गौतम ! नो संख्येयाः पुद्गलपरिवत्तीः, नो असंख्येयाः अनन्ताः पुद्गलपरिवत्तीः । एवमनागताद्धाऽपि, एवं सोद्धाऽपि । अनामनाला खर भदन्त ! कि संख्येया अतीताद्धा असंख्येया अनन्ताः गौतम ! नो संख्येय अतीताद्धा नो असंख्येया अतीताद्धा, नो अनन्ता अतीताद्धाः । अनागताद्धाः खलु अनीताद्धातः समयाधिकाः, अतीताद्वाः खलु अनागताद्धातः समयौनाः। सर्वार्द्धा खलु भदन्त !