________________
प्रमेयचन्द्रिका टोपा श०२५ उ.७ सू०१० आभ्यन्तरतपोनिरूपणम् ४४२
छाया- अथ किं खत् आभ्यन्तरं तपः, आभ्यन्तरं तपः पविधं प्रज्ञप्तम् तघथा-मायश्चित्तम् १, बिनयः२, वैयावृत्यम् ३, स्वाध्यायः ४, ध्यानम् ५, व्युत्सर्ग:६, । अथ-किं तत् मायश्चित्तम्, प्रायश्चित्तं दशविधं पक्षप्तम् तद्यथाआलोचनाहरू १, यावत् पाशचित्राहम् १० । तदेतत्मायश्चित्तम् । अथ कि स विनय विनया सप्तविधः प्रज्ञप्तः, तद्यथा-ज्ञानविनयः१, दर्शनविनयः२, चारित्रविनयः३, मनो विनयः४, वागविनय:५, कायविनय:६, लोकोपचारविनयः७ । अथ किं स ज्ञानविनयः, ज्ञानविनयः पञ्चविधः प्रज्ञप्तः तद्यथा-आभिलिबोधिकज्ञानदिनयः, सावन केवलज्ञानविनयः, सैप ज्ञानविनयः । अथ किं स दर्शनविनया, दर्शनविनयो द्विविधः प्रज्ञप्तः, तयथा-शुश्रूपणाविनयश्च-अनत्याशातनाविनयश्च । अथ किस शुश्रूषणाविन्य', शुश्रूषणाविनयोऽनेकविधः प्रज्ञप्तः,-सत्कार इति वा संमानमिति वा यथा चतुर्दशशतके तृतीयोदेशके यावत्मतिसंसाधनता सैप शुश्रूपणा नियः। अथ कोऽसौ अनत्याशातनाविनयः, अनत्याशानुनापिनयः पञ्चचत्वा रिंशद्विधः प्रज्ञप्तः, तद्यथा-अर्हता मनस्याशातनता१, अईत्मज्ञप्तस्य धर्मस्यानत्या शातलता२, आचाणामनत्याशातनता३, उपाध्यायानामनत्याशातनता४, स्थविराणायनत्याशालनता५, कुलस्यानत्याशातनता६, गणस्यानत्याशातनता ७, संघस्थानत्याशातनता८, क्रियाया अनत्याशातनता ९, संभोगस्य (समानधार्मिकस्य) अनत्यागातनता १०, आभिनिवोधिकज्ञानस्यानत्याशातनता११, यावत्के वलज्ञानस्यानत्याशारलता १५। एतेषामेव भक्तिवहुमानेन ३० । एतेषा मेव सज्वलनतया ४५। सैष अनत्याशावनाविनयः, सैष दर्शनविनयः। अथ किस चारित्रविनयः, चारित्रविनयः पञ्चविधः प्रज्ञप्तः, तद्यथा-सामायिकचारित्रविनमः१, यावद् यथाख्यातचारित्रविनयः५,। सैप चारित्रविनयः । अथ कः स सनोविनयः, मनोविनयो द्विविधः प्रज्ञप्तः, तद्यथा प्रशस्तमनोविनयः, अमरतपनोस्नियथ । अथ कः स प्रशस्तमनोविनयः, प्रशस्तमनोनिया सप्तविधः प्रज्ञप्त: तद्यथा-आयापकः१, असावधः२, अक्रियः३, निरूपक्लेशा अनाश्रयकरः५, अक्षपिकरः६, अभूताभिशङ्कनम्७, सैप प्रशस्तमनोविनयः। अथक सो अप्रशस्तमनोविनयः१, अप्रशस्तपनोचिनयः सप्तविधः मज्ञप्तः-तद्यथा पापकः१, सारच.२, सानिमः३, सोपवलेश ४, आश्रयकर.५, क्षपिकर:६, भूताभि स एष अप्रशस्तमनोविनयः, स एप मनोविलयः। अथ कः स वचनलितः वचनविनयो द्विविधः प्रज्ञप्तः तद्यथा-प्रशस्तवचनविनयश्च अनशस्तवचनविनयश्च । अथ का रा प्रशस्तवचनविनयः, प्रशस्तवचनविनयः सप्तविधः पक्षप्तः अापका१, असावधो यावद् अधूताभिशङ्कनम् ७, सोऽयं प्रशस्तवन विनयः । अथवा सः अप्रशस्तवचनविनयः, अनास्तवचनविनयः सप्तविधः प्रज्ञप्ता
अ०५७