________________
therefront door ०२५ उ.७ सू०१० आभ्यन्तरतपो निरूपणम्
अणेगविहे पन्नत्ते, तं जहा सकारेइ वा सम्माणेइ वा जहा चोदसमसए तइए उद्देसए जाव पडिसंसाहणया । से त्तं सुस्सूसणाविणए । से किं तं अणच्चासायणाविणए अणच्चासायणाविणए पणयाली विपन्नत्ते, तं जहा अरहंताणं अणच्चासायणयां, अरहंतपन्नत्तस्स धम्महस अणच्चासायणा, आयरियाणं अणच्चासायणयाँ उवज्झायाणं अणच्चासायणय, थेराणं अवसायणयां, कुलस्स अणच्चासायण, गणस्स अणच्चासायणयाँ, संघस्स अणच्यालायणर्या, किरियाए अणच्चासायणर्या, संभोगस्स अणच्चासायणयों, आभिणिबोहियणाणस्स अणच्चासायणयां जाब केवलनाणस्स अणच्चासायया १५ । एएसि चैव भत्तिबहुमाणेणं३० । एएलिं चेव वन्नसंजलणयाए४५ । से त्तं अणच्चासायणयाविणए, से नं दंसणविणए । से किं तं चरितविणए चरितविणए पंचविहे पन्नत्ते तं जहा सामाइयवरितविणए ? जाव अहक्खायचरित्तविणए से तं चरितविणए । से किं तं मणविणए, मणदिणए दुविहे पन्नत्ते, तं जहा पसत्थमणविणए अपसत्थमणविणए य । से किं तं पसत्थमणविणए, पत्थमणविणए सत्तविहे पन्नत्ते तं जहा - अपाए असावज्जे अकिरिए, निरुवक्केसे, अणण्हवकरे, अच्छविकरे, अभूयाभिसंकणे, से तं पसत्थमणविणए । से किं तं अपसत्थमणविणए, अपसत्थमणविणए सत्तविहे पन्नत्ते, तं जहा पावए, सावज्जे, सकिरिए, सउर्वेक्केसे, अण्हवयकरे, छेविकरे, भूयाभिसंकणे । से त्तं अपसत्थमणविणए । से तं मणविणए । से किं तं वइविए, वइविणए दुविहे पन्नत्ते तं जहा पसत्थवइ विणए अपसत्थवइविणए य । से किं तं पसत्थवइविणए, पसत्थ
४४७.