________________
% 3D
प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०९ प्रायश्चित्तप्रकार निरूपणम् ४२५ सत्त्वशालिनार षण्मासादारभ्य द्वादशवर्षपर्यन्तमिदं पाराश्चिकं मायश्चित्तं भवति नान्येपास् । उपाध्यायानां तु नचम प्रायश्चित्तान्तमेव प्रायश्चित्तं भवति । सामान्यसाधूनां मूलप्रायश्चित्तपर्यन्तमेव प्रायश्चित्तं भवति। यावत्पर्यन्तं चतुर्दशपूर्वधराः प्रथमसंहननबन्तश्च भवन्ति तावत्पर्यन्तं दशविधमपि प्रायश्चित्तं भवति तेषां विच्छेदानन्तरं मूलान्तान्रष्टौ प्रायश्चित्तान्येव भवन्तीति । प्रायश्चित्तं च तप उक्तम् । अथ लप एच भेदतः आह-'दुविहे तवे पन्नत्ते' इत्यादि, 'दुविहे तवे. पन्नत्ते' द्विविधं सपा प्रज्ञशम्, तदेव दर्शयति 'तं जहा' इत्यादि, 'तं जहा' तद्यथा 'बाहिरए य अभिवरए य बाह्यं च, आभ्यन्तरं च बाह्याभ्यन्तरभेदात्तपो द्विविधमित्यर्थः । बावस्यापि शरीरस्य तापनाद् मिथ्यादृष्टिभिरपि सपस्त्वेन स्वीकृत
और क्षेत्र को त्याग करके महातप करने वाले महासत्त्वशाली आचार्य को ही ६ मा ले लेकर १२ वर्ष तक का यह प्रायश्चित्त होता है अन्य को नहीं होता उपाध्याय को नौवें प्रायश्चिन तक के ही प्रायश्चित्त होते हैं ! तथा सामान्य साधुओं को मूल प्रायश्चित्त पर्यन्त ही प्रायश्चित्त होते हैं। जहां तक चतुर्दश पूर्वधर और प्रथम संहनन धारी होते हैं वहां तक दश ही प्रायश्चित्त होते हैं। उनके विच्छेद के पाद मूलान्तर तक के आठ प्रायश्चित्त ही होते हैं। प्रायश्चित्त यह तप रूप कहा गया है, अतः अब सूत्रकार तप का कथन उसके भेदों को लेकर के कहते हैं-'दुविहे तवे पन्नत्ते' तप दो प्रकार का कहा गया है 'तं जहा' जैसे-'बाहिरए थ अभितरए य' बाह्य तप और आभ्यन्तरतप अनशन आदि बाह्य तप शरीर के तपाने वाले होने से मिथ्या. दृष्टियों द्वारा भी रूप रूप से स्वीकार किये गये हैं इसलिये अनशમહાસત્વશાળી આચાર્યને જ ૬ માસથી લઈને ૧૨ બાર માસ સુધીનું આ પ્રાયશ્ચિત્ત થાય છે. બીજાને થતું નથી. ઉપાધ્યાયને નવમા પ્રાયશ્ચિત્ત સુધીનું જ પ્રાયશ્ચિત હોય છે. તથા સામાન્ય સાધુઓને મૂળ પ્રાયશ્ચિત્ત સુધીનું જ હોય છે. જ્યાં સુધી ચૌદ પૂર્વને ધારણ કરનાર અને પહેલા સંહને ધારણ કરવાવાળા હોય છે, ત્યાં સુધી દસ જ પ્રાયશ્ચિત્ત હોય છે. તેઓના વિ છે પછી મૂળથી અન્ત સુધીના આઠ જ પ્રાયશ્ચિત્ત હોય છે. પ્રાયશ્ચિત્ત એ તપ રૂપ કહેલ છે. તેથી હવે સૂત્રકાર તેના ભેદો સહિત તપનું કથન કરે છે – 'दुविहे तवे पण्णत्ते' त५ मे प्रा२नु ४३ छ. 'त' जहा' ते 21 प्रभारी छे. 'बाहिरए अमितरए य' या त५ भने माल्यन्त२ त५ मनशन विगेरे माह તપ શરીરને તપાવવાવાળા હોવાથી મિથ્યાદૃષ્ટિ દ્વારા પણ તેને તપ રૂપથી સ્વીકારાયેલ છે. તેથી અનશન વિગેરેને બાહ્ય તપ કહેલ છે. તથા પ્રાયશ્ચિત્ત