________________
प्रमैयचन्द्रिका टीका श०२५ उ.७ सू०८ प्रतिसेवनायाः निरूपणम् ४०५ गाहा-पडिसेवण दोसा लोयणा य आलोयणारिहे चेव ।
तत्तो सामायारी पायच्छित्ते तवे च ॥१॥ छाया-प्रतिसेवना १ दोषार आलोचना च २ आलोचनाईश्चैव ४ ।
ततः सामाचारी ५ प्रायश्चित्तं ६ तपश्चैव ७ ॥१॥ अर्थ-'पडिसेवणत्ति' प्रतिसेवना-अतिचारादि सेवनम् १, 'दोसा' दोषाः आलोचनाया दशविधायाः२, 'आलोयणा' आलचोना३, 'आलोयणारिहे चेव' आलोचनाहश्चैव-आलोचनादानसमर्थोगुरुश्च४, 'ततो सामायारी' ततः सामाचारी चक्ष्यमाणा दशविधा५, 'पायच्छित्त' प्रायश्चित्तम्-दशविधा वक्ष्यमाणम्६, 'तवे चेव' तपश्चैव-द्वि प्रकारकं वक्ष्यमाणम् एतादृश सप्त विषयान् प्रकरणानि
आश्रित्य अन्तिमं पकरणं प्रवर्तते । ___ मूलम्-कइविहा गं भंते ! पडिसेवणा पन्नत्ता? गोयमा! दसविहा पडिसेवणा पन्नत्ता तं जहा देप्प-पमाद-ऽणाभोगे, आउरे आवईय। संकिन्ने संहसकारे भयप्पओसाय वीमंसी॥१॥ दस आलोयणा दोला पन्नत्ता तं जहा-आकंपइत्ता अणुमाणइत्ता जं दि8 बायरं च सुहमं वा। छन्नं सदाउलयं बहुजणअवत्त तस्लेवी ॥२॥ दसहि ठाणेहिं संपन्ने अगगारे अरिहति अत्तदोसं आलोइत्तए, तं जहा जाइसंपन्ने कुलसंपन्ने, विणयसंपन्ने, णाणसंपन्ने, दसणसंपन्ने, चारित्तसंपन्ने, खंत्ते दंते अमाई अपच्छाणुतावी । अहहिं ठाणेहिं संपन्ने अणगारे अरिहइ, आलोयणं पडिच्छित्तए तं जहा-आयारवं, आहारवं, ववहारवं, उवलिए, पकुव्वए, अपरिसा वी, निजवए अवायदंसी। दसविहा सामायारी पन्नत्ता, तं जहा इच्छा, मिच्छा, तहकारे, आवस्सिया य, निसीहिया। आपुच्छणा य पडिपुच्छा, छंदणा य, निमंतणा। उवसंपैयाय काले सामायारी भवे दसहा ॥सू०८॥
छाया-कतिविधा खल्ल भदन्त ! प्रतिसेवना मज्ञप्ता ? गौतम ! दशविधा प्रतिसेवना प्रज्ञप्ता । तद्यथा-दर्प१, प्रमादेर, अनाभोगे३, आवरे४, आपदि५,