________________
भगवतीसो भवतीति । 'एवं छेदोवट्ठावणिएवि' एवम्-सामायिकसंयतवदेव छेदोपस्थापनीयसंयतोऽपि कालता, जघन्येन एकसमयम् उत्कर्पण देशोन नवभिवरूना पूर्वकोटिरिति । 'परिहारविसुद्धिए जहन्नेणं एक समयं' परिहारविशुद्धिको जघन्येन एक.. ममयम् परिहारविशुद्धिकस्य कालतो जघन्येन एकः समयो मरणापेक्षया भवति । 'उस्कोसेणं देसूणएहि एगूणतीसाए वासेहिं अणिया पुचकोडी' उत्कर्पण देशोनैरे. फोनत्रिंशतावर्षे रूना पूर्वकोटित, अयमाशयः-देखोननववर्षजन्मपर्यायेण केनापि पूर्वकोव्यायुष्केण प्रव्रज्या गृहीता तस्य च यदा विंशतिर्वाणि दीक्षापर्यायस्य भवति तदा तस्य विंशविवर्षप्रव्रज्यापर्यायस्य दृष्टिवादाध्ययनं कृतं स्यात्, जावेगी तो 'एवं छेदोवट्ठावणिए घि' इसी प्रकार से छेदोपस्थापनीय. संपत्त के सम्बन्ध में भी काल की अपेक्षा से कथन जानना चाहिये। अर्थात् छेदोषस्थापनीयसंयत भी काल की अपेक्षा से एक समय तक जघन्य से और देशोन नौ वर्ष कम एक पूर्व कोटि तक उत्कृष्ट से छेदोपस्थापलीयसंयत रहता है । 'परिहारविलुद्धिए जहन्नेणं एक्कं समयं उकोसेणं देसणएहिं एगूणतीसाए नारहिं अणिया पुव्वकोडी' परिहारविशुद्धिक संयत जघन्य से एक लमय तक और उत्कृष्ट से कुछ कम उन्तीस २९ वर्ष हीन पूर्व कोटि वर्ष तक परिहारविशुद्धिकसंयत्त रहता है। तात्पर्य इस कथन का ऐखा है-कुछ कम नौ वर्ष की जन्म पर्यायवाले किसी पूर्पकोटि की आयु युक्त जीव ने दीक्षा ग्रहण की दीक्षा पर्याय के पीस वर्ष जब उसके हो जाते हैं तब तक वह दृष्टियाद का अध्ययन कर लेता है इसके बाद वह तेभनी गाना ४२वामा माने तो 'एवं छेदोक्दावणिण वि' मेरी प्रमाणे छे?। પસ્થાપનીય સંયતના સંબંધમાં પણ કાળની અપેક્ષાથી કથન સમજવું જોઈએ. અર્થાત્ છેદેપસ્થ પનીય સંયત પણ કાળની અપેક્ષાથી એક સમય સુધી જઘન્યથી અને દેશના નવ વર્ષ ઓછા એક પૂર્વકેટિ સુધી ઉત્કૃષ્ટથી છે५स्थानीयमा २ छे, 'परिहारविसुद्धिए जहण्णेणं एक समय उकोसेणं देसृणएहि एगूणतीसाए वासेहि ऊणया पुचकोडी' परिवारविशुद्धि सयत જઘન્યથી એક સમય સુધી અને ઉત્કૃષ્ટથી કંઈક ઓછા ૨૯ ઓગણત્રીસ વર્ષ હીન પૂર્વકેટિ વર્ષ સુધી પરિહારવિશુદ્ધિક સંતપણામાં રહે છે. આ કથનનું તાત્પર્ય એ છે કે-કંઈક, ઓછા નવ વર્ષના જન્મ પર્યાયવાળા કઈ પૂર્વકેટિની આયુષ્યવાળા જીવને દીક્ષા ગ્રહણથી દીક્ષા પર્યાયના વીસ વર્ષ જ્યારે તેના પૂરા થઈ જાય ત્યાં સુધીમાં તે દ્રષ્ટિવાદનું અધ્યયન કરી લે છે,