________________
भगवतीले घस्थायां मोहचजितानां कर्ममकृतीनां वेदको भवति मोहनीयकर्मण उपशान्त स्वात् क्षीणस्वाति । 'पत्तारि घेएमाणे वेयणिज्जाउय-नाम-गोयाओ चचारि फम्मपगडीओ वेदेइ चतस्त्रः वर्मप्रकृती वेदयन् वेदनीयायुष्क नाम-गोत्र रूपा. भतस्रः कर्मप्रकृती वेदयति याथाख्यातसंयतो हि स्नातकावस्थायां चतसणामेव वेदनीयायुष्कनामगोत्ररूपाणामघातिकर्मप्रकृतीनां वेदको भवति घातिकर्मप्रकृतीनां ज्ञानावरणीयादीनां चतुर्णा मूलतः क्षीणत्वादिति वेदनद्वारम् (२२) - अथ त्रयोविंशतितममुदीरणाद्वारमाह-'सामाइयसंजए णं' इत्यादि, 'सामा. इयसंजए णं भंते सामायिकसंयतः खलु भदन्त ! 'कडकम्मपगडीमो उदीरो' कति कर्मयकृती रुदीरयति-ऋतिकर्मप्रकृतीनामुदीरणां करोतीति प्रश्ना, मोह के उपशान्त हो जाने से अथवा क्षीण हो जाने से मोहनीयवर्जित 'सात प्रकृतियों का वेदक होता है। 'चत्तारि वेएमाणे वेयणिज्जा. उपनाम गोयाओ चत्तारि कम्मपगडीओ वेदेव' और जब यह यथा. ख्यातसंयत चार कर्म प्रकृतियों का वेदन करता है तब उस समय वेदनीय, आयुष्म, नाम और गोत्र रूप चार अघातिया रूप कर्मप्रकृ. तियों का वेदन करता है। क्योंकि उसके इस अवस्था में ज्ञानावरण, दर्शनावर ण, मोहनीय और अन्तराय ये चार घातियाकर्म प्रकृतियां मूलतः क्षीण हो जाती है । यह घाईस वां वेदन द्वार समाप्त ।
२३ उदीरणा द्वार का कथन 'सामाझ्यसंजए णं भते! कह घ.म्मपगडीओ उदीरे' हे भदन्त! सामायिक संघत कितनी कर्म प्रकृतियों की उदीरणा करता है ? उत्तर પ્રકૃતિનું વેદન કરે છે કારણ કે યથાખ્યાત સંયત નિન્ય અવસ્થામાં મેહના ઉપશાંત થઈ જવાથી અથવા ક્ષીણ થઈ જવાથી મોહનીય કર્મ પ્રકૃતિને छोडी. सात प्रतियानु ०४ वेहन ४२नारा डाय .छ. 'चत्तारि वेएमाणे वेयणिज्जाउयनामगोयाओ चत्तारि कम्मपगडीओ एइ' भने न्यारे ते यथाખ્યાત સંયત ચાર કર્મ પ્રકૃતિનું વેદન કરે છે, ત્યારે તે સમયે તે વેદનીય આયુષ્ય, નામ, અને ગોત્ર રૂપ ચાર અઘાતિયારૂપ કર્મ પ્રકૃતિનું વદન रेछ. - अवस्थामा ज्ञानावण, शनावरण, मोहनीय, भने मात રાય આ ચાર ઘાતિયા કમ પ્રકૃતિ મૂળથી ક્ષીણ થઈ જાય છે.
બંધદ્વાર સમાપ્ત હવે ઉદીરણાદ્વારનું કથન કરવામાં આવે છે
'सामाइयसंजए णं भवे | कइ कम्मपगडीओ उदीरेइ' है सावन साभाराय: સંયત કેટલી કમ પ્રકૃતિની ઉદીરણું કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ