________________
प्रमैयचन्द्रिका टीका शं०२५ उ.७ खू०५ लेश्यादिद्वारनिरूपणम् ३४१ वा अहक्खायसंजयस्तं वा असंजसं वा उपसंवज्जइ । अहक्खाय संजए पुच्छा गोचमा ! अहक्खायलंजयत्तं जहइ सुहुमसंपरायसंजयत्तं वा असंजमं मा सिदिगई वा उपसंबज्जइ २४ ॥सू०५॥ ... छाया-सामायिकसयतः खलु भदन्त ! कि सलेश्यो भवेत् अलेश्यो भवेत् ? गौतम ! सलेश्यो भवेत् यथा करायकुशीलः । एवं छेदोपस्थापनीयोऽपि। परिहारनिशुद्धिको यथा पुलाकः सूक्षासंपरायसंयतो यथा निग्रन्थः । यथाख्यातो यथा स्नातकः । नवरं यदि सलेश्यो भवेत् एकस्यां शुक्ललेश्यायां भवेत् (१९) । सामायिकसंयतः खलु भदन्त ! किं बर्द्धमानपरिणामो भवेत् हीयमानपरिणामः अवस्थितपरिणामो भवेत् ? गौसम बद्धमानपरिणामो यथा पुलाकः । एवं यावत् परिहारविशुद्धिकः । सूक्ष्मसंपरायः पृच्छा गौतम ! वर्द्धमानपरिणामो वा भवेद हीयमानपरिणामो वा भवेत् नो अवस्थितपरिणामो भवेत् । यथाख्यातो यथा निग्रन्थः । सामायिकसंयतः खलु भदन्त ! कियन्तं कालं वर्द्ध मानपरिणामो भवेत् गौतम ! जघन्येन एक समयं यथा पुलाकः । एवं यावत् परिहारविशुद्धिकोऽपि । सूक्ष्मसंपरायसंयतः खलु भदन्त ! कियन्तं कालं वर्तमानपरिणामो भवेत ? गौतम ! जघन्येन एक समयम् उत्कर्षेणान्तर्मुहूर्तम् । कियन्तं झालं हीपमानपरिणाम:, एवमेव । यथाख्यातसंयतः खलु भदन्त ! कियन्तं काल बर्द्धमानपरिणामो भवेत् ? गौतम ! जघन्येन अन्तर्मुहूर्तम् उरहणापि अन्तर्मुहूर्तम् । कियन्तं काल मवस्थितपरिणामो भवेत् ? गौतम ! जघन्येनेक समयम् उत्कर्षेण देशोना पूर्वकोटि (२०)। सामायिकसंरता खल भदन्त ! कति कर्मप्रकृती बध्नाति ? गौतम ! सम विधवन्धको वा अष्टविधवन्धको वा एवं यथा बकुशः। एवं यावत्परिहारविशुद्धिकः । मूक्ष्मसंपरायसंयतः पृच्छा, गौतम ! आयुषझमोहनीपवर्जाः पट्कर्म प्रकृतीनाति । यथाख्यातसंयतो यथा स्नातक (२१) सामायिकसंयतः खलु भदन्त ! कति कर्मनकनी वेदयति ? गौतम । नियमान अष्टकर्म पकृतीवेदयति एवं यावत् सूक्ष्मसंपरायः । यथाख्शातः पृच्छा गौतम । सप्तविधवेको वा चतुर्विधवेदको वा सप्तविधा वेदयन् मोहनीयवर्जाः समकर्ममकृतीवेदयति चतस्रः वेदयन् वेदनीयायुप्कनामगोत्राश्चतस्त्रः कर्यप्रकृतीर्वेदयति (२२) । सामायिकसंयतः खलु भदन्त ! कति कर्मप्रकृती रुहीरति ? गौतम ! सप्तविधा यथा वकुशः । एवं यावत् परिहारविशुद्धिकः । सूक्ष्मपरायः पृच्छा गौतम ! षविधोदीरको वा पञ्चविधोदीरको वा । पइ उदीरयन् आयुष्कवेदनीयवर्जाः पट्कर्मप्रकृती रुदीरयति पञ्च उदीरयन् आयुषवेदनीयवाः पट कर्मप्रकृती रुदीरयति- पश्च उदीरयन् आयुष्कवेदनीयमोहनीयवर्जाः पञ्च कर्मप्रकीरदीर.